SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ [त्रिगोदावरम् ] तिस्रो गोदावर्यः समाहृताः = त्रिगोदावरम् । अनेन अत्समासान्तः अ शेषं पूर्ववत् । [ उपनदि ] नद्याः समीपम् उपनदि 'क्लीवे' (२।४/९७) ह्रस्वः । [ एकनदी ] एका नदी = एकनदी । 'सर्वादयोऽस्यादौ ' ( ३।२६१) पुंवद्भावः । इह नदीग्रहणं नित्यार्थम् ॥छ = [ शरदादे:] शरत् आदिर्यस्य सः शरदादिः तस्मात् । = [ उपशरदम्] शरदः समीपम् उपशरदम् अनेन अत्समासान्तः असि अमव्ययीभाव०' (श२२) अम् । = । → । [ परमशद्( त्) ] परमा चासौ शरच्च = परमशरत् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् ॥छ । जराया जरस् च ।। ७।३।१३ । [प्रतिजरसम्] जरां (२) प्रति 'अमव्ययीभाव०' (३२२) अम् ॥ शरदादेः ॥ ७।३।९२ ॥ [ जराया: ] जरा पञ्चमी इसि । [जरस्] जरस् प्रथमा सि [च] च प्रथमा सि । [ उपजरसम् ] जराया: समीपम् उपजरसम् । अनेन अत्समासान्तः अजराशब्दस्य जरस्आदेशच । सि । 'अमव्ययीभाव०' (३३२२) अम् । प्रतिजरसम् । अनेन अत्समासान्तः अजराशब्दस्य जरस्आदेशश्च । सि । सरजसोपशुनानुगवम् ॥ ७।३।९४ ॥ [ सरजसोपशुनानुगवम् ] सरजसश्च उपशुनश्च अनुगवश्च = सरजसोपशुनानुगवम् । [ सरजसमभ्यवहरति ] सह रजसा सरजसम् अनेन अत्समासान्तः = । (२२४१) अम् । साकल्येऽव्ययीभावः । = = Jain Education International [ उपशुनं तिष्ठति ] शुनः समीपम् उपशुनम् अनेन अत्समासान्तः अवस्य उत्वं च निपात्यते । 'विभक्तिसमीप-समृद्धि०' (३|१|३९) इत्यादिना अव्ययीभावः समासः । २३५ [ अनुगु यानम् ] गवां पश्चात् = अनुगु ॥छ । [ अनुगवम् ] गोः समीपम्, गामन्वायतम् अनुगवम् । अनेन अत्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७|४|७०) अव् । 'दैर्येऽनुः' (३४१३४ ) इत्यव्ययीभावः । । दैर्ष्यादन्यत्र न भवति । → । । अ सहस्य स० क्रियाविशेषणात् ' जात- महद्वृद्धादुक्ष्णः कर्मधारयात् ।। ७।३।९५ ॥ [ जातमहद्वृद्धात् ] जातश्च महच्च वृद्धश्च = जातमहद्वृद्धम्, तस्मात् । [उक्ष्णः] उक्षन् पञ्चमी ङसि । 'अनोऽस्य' (२|१|१०८ ) अलुक् । 'र- षृवर्णान्नो ण एकपदे ऽनन्त्यस्या ० ' (२।३।६३ ) णत्वम् । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy