________________
२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां ।
धुरो यै ॥ ७|१|३ ॥
[ धुरः ] धुर् पञ्चमी ङसि ।
[ यैयण् ] यश्च एयण् च = यैयण् । प्रथमा सि ।
=
[ धुर्यः, धौरेयः ] धुर् । धुरं वहति धुर्यः, धौरेयः । अनेन य एयण्प्र० एय । 'वृद्धिः स्वरेष्वादणितितद्धिते' (७|४|१) वृद्धिः औ । प्रथमा सि । 'सो रुः' (२२१७२) स०र० ।
[ धुरी] धुरं वहति धुरी । मतान्तरे यट्प्र०य । 'अणञेयेकण्०' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२|४८८ ) यलुक् ।
[ धौरेयकः ] धुरं वहति = धौरेयकः । मतान्तरे एयकण्प्र० एयक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । प्रथमा सि । 'सो रु: ' (२।१।७२) स०र० ॥छ ।
वामाद्यादेरीनः ॥ ७॥१॥४॥
[ वामाद्यादेः ] वाम आदिर्येषां ते = वामादयः । त एव आदिर्यस्य सः = वामाद्यादिस्तस्मात् ।
[ईन: ] ईन प्रथमा सि ।
=
[वामधुरीणः ] वाम-धुर् मण्ड्यते । वामा धूः 'आत्' (२|४|१८) आप्प्र ० आ । वामधुरं (रां) वहति आलुक् । 'र-षृवर्णान्नो ण०' (२|३|६३) न० ण० ।
Jain Education International
वामधुरा । 'धुरोऽनक्षस्य ' ( ७|३|७७) अत्समासान्तः → अ । वामधुरीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७|४|६८)
=
[ सर्वधुरीणः ] सर्वा धूः सर्वधुरा । 'धुरोऽनक्षस्य' (७|३|७७) अत्समासान्तः अ । 'आत्' (२|४|१८) आप्प्र० आ । 'सर्वधुरां वहति = सर्वधुरीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । 'र- षृवर्णान्नो ण० (२।३।६३) न० ० ।
अ । 'आत्' (२|४|१८)
[ उत्तरधुरीणः ] उत्तरा धूः = उत्तरधुरा । 'धुरोऽनक्षस्य ' ( ७।३।७७) अत्समासान्तः संज्ञा - तद्धितोत्तरपदे' (३।११९८)
=
आप्प्र० → आ । उत्तरधुरां वहति उत्तरधुरीणः । अनेन ईनप्र० । 'दिगधिकं समासः । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । 'र- षृवर्णान्नो ण० ' (२।३।६३) न०
० ।
[दक्षिणधुरीणः ] दक्षिणा धूः दक्षिणधुरा । 'धुरोऽनक्षस्य ' ( ७।३।७७) अत्समासान्तः → अ । 'आत्' (२।४।१८) आप्प्र० → आ । दक्षिणधुरां वहति = दक्षिणधुरीणः । 'दिगधिकं संज्ञा - तद्धितोत्तरपदे' (३|१।९८) समासः । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । 'र- षृवर्णानो ण० ' (२।३।६३) न०
ज० ॥छ ।
अश्चैकादेः ॥ ७|११५ ॥
[ अश्च ] अ प्रथमा सि । 'सो रुः' [ एकादे: ] एक आदिर्यस्य सः =
(२|१।७२ ) स०र० । च प्रथमा सि । एकादिः तस्मात् ।
[ एकधुरः, एकधुरीणः ] एक-धुर् । एका एकस्य वा धूरेकधुरा । अथवा एका धूरस्मिन् चक्रे तत् = एकधुरम् । 'धुरोऽनक्षस्य ' ( ७।३।७७) अत्समासान्तः → अ । प्रथमे 'आत्' (२|४|१८) आप्प्र० आ । एकधुरां एकधुरं व वहति = एकधुरः, एकधुरीणः । अनेन अ-ईनप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अवर्णस्य लुक् । 'र-षृवर्णान्नो ण०' (२।३।६३) न० ० ॥ छा ।
For Personal & Private Use Only
www.jainelibrary.org