SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ = [ अतिधूः शकटम् ] अतिक्रान्ता धूर्येन तद् अतिधूः शकटम् । प्रथमा सि । दीर्घङ्याब्० ' (१|४|४५) सिलुक् । 'पदान्ते' (२।१।६४) दीर्घः । [सुसखा ] पूजितः सखा = सुसखा । प्रथमा सि । 'ऋदुशनस् ० ' (१।४।८४) सि० डा० । 'डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः । [ अतिसखा ] पूजितः सखा अतिसखा । [सुगौ] पूजितो गौ सुगौः । [ अतिगौ: ] पूजितो गौः = अतिगौः । → [ अतिराजः] अतिक्रान्तो राजानमतिराजः । ' राजन् - सखे : ' (७|३|१०६) अट्समासान्तः अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् । = [ अतिसखः] अतिक्रान्तः सखायम् = अतिसखः । 'राजन्- सखे:' (७|३|१०६) अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । [ अतिगवः] अतिक्रान्तो गामतिगवः । 'गोस्तत्पुरुषात्' (७|३|१०५) अट्समासान्तः अ अस्वयम्भुवोऽब्' (७|४७०) अव् । 'अतिरतिक्रमे च' (३११२४५) समास: । आप्प्र० [ परमधुरा ] परमा चासौ धूश्च परमधुरा 'धुरोऽनक्षस्य' (७३७७) अत्समासान्तः अ 'आत्' (२४१८) आ 'सन्महत्परमोत्तमोत्कृष्टं पूजायाम् (३|१|१०७ ) इत्यादिना समासः । २२३ = [परमराजः] परमश्चासौ राजा च = परमराजः । 'राजन् - सखेः' (७|३|१०६) अट्समासान्तः → अ । 'सन्महत्परमो०' (३|१|१०७ ) इत्यादिना समासः । [परमसखः] परमश्चासौ सखा च = परमसखः । 'राजन् - सखेः' (७|३|१०६) अट्समासान्तः → अ । 'सन्महत्परमोत्तमो०' (३|१|१०७ ) इत्यादिना समासः । [ परमगवः] परमश्चासौ गौश्च परमगवः । 'गोस्तत्पुरुषात्' (७७३|१०५) अट्समासान्तः 'अस्वयम्भुवोऽव्' (७४।७० ) अव् । 'सन्महत्परमोत्तमोत्कृष्टं० (३।१।१०७) इत्यादिना समासः । = । [ स्वङ्गुलं काष्ठम् ] शोभना अगुलयो यत्र काष्ठे तत् = स्वङ्गुलं काष्ठम् 'बहुव्रीहेः काष्ठे ट' (७३।१२५) टप्र० → अ 'अवर्णेवर्णस्य (७४६८) इलुक् । [बहोः ] बहु पञ्चमी ङसि । Jain Education International [ अत्यङ्गुलं काष्ठम् ] पूजिता अङ्गुलयो यस्य तद् = अत्यङ्गुलं काष्ठम् । 'बहुव्रीहेः काष्ठे ट:' ( ७|३|१२५) टप्र०. → अ 'अवर्णेवर्णस्य' (७४६८) इलुक् । अ । [ सुसक्थः, अतिसक्थः ] पूजितं सक्थि यस्य सः = सुसक्थः, अतिसक्थः । 'सक्थ्यक्ष्णः स्वाङ्गे' (७|३|१२६) अ 'अवर्णेवर्णस्य' (७४.६८) इलुक् । टप्र० [ स्वक्ष:, अत्यक्षः ] पूजिते अक्षिणी यस्य सः स्वक्षः अत्यक्षः 'सध्यक्ष्णः स्वाङ्गे (७३।१२६) टप्र० अ |छ|| बहोर्डे || ७।३।७३ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy