________________
सप्तमाध्यायस्य तृतीयः पादः ॥
=
[ अतिधूः शकटम् ] अतिक्रान्ता धूर्येन तद् अतिधूः शकटम् । प्रथमा सि । दीर्घङ्याब्० ' (१|४|४५) सिलुक् । 'पदान्ते' (२।१।६४) दीर्घः ।
[सुसखा ] पूजितः सखा = सुसखा । प्रथमा सि । 'ऋदुशनस् ० ' (१।४।८४) सि० डा० । 'डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः ।
[ अतिसखा ] पूजितः सखा अतिसखा ।
[सुगौ] पूजितो गौ
सुगौः ।
[ अतिगौ: ] पूजितो गौः = अतिगौः ।
→
[ अतिराजः] अतिक्रान्तो राजानमतिराजः । ' राजन् - सखे : ' (७|३|१०६) अट्समासान्तः अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् ।
=
[ अतिसखः] अतिक्रान्तः सखायम् = अतिसखः । 'राजन्- सखे:' (७|३|१०६) अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् ।
[ अतिगवः] अतिक्रान्तो गामतिगवः । 'गोस्तत्पुरुषात्' (७|३|१०५) अट्समासान्तः अ अस्वयम्भुवोऽब्' (७|४७०) अव् । 'अतिरतिक्रमे च' (३११२४५) समास: ।
आप्प्र०
[ परमधुरा ] परमा चासौ धूश्च
परमधुरा 'धुरोऽनक्षस्य' (७३७७) अत्समासान्तः अ 'आत्' (२४१८) आ 'सन्महत्परमोत्तमोत्कृष्टं पूजायाम् (३|१|१०७ ) इत्यादिना समासः ।
२२३
=
[परमराजः] परमश्चासौ राजा च = परमराजः । 'राजन् - सखेः' (७|३|१०६) अट्समासान्तः → अ । 'सन्महत्परमो०' (३|१|१०७ ) इत्यादिना समासः ।
[परमसखः] परमश्चासौ सखा च = परमसखः । 'राजन् - सखेः' (७|३|१०६) अट्समासान्तः → अ । 'सन्महत्परमोत्तमो०' (३|१|१०७ ) इत्यादिना समासः ।
[ परमगवः] परमश्चासौ गौश्च परमगवः । 'गोस्तत्पुरुषात्' (७७३|१०५) अट्समासान्तः 'अस्वयम्भुवोऽव्' (७४।७० ) अव् । 'सन्महत्परमोत्तमोत्कृष्टं० (३।१।१०७) इत्यादिना समासः ।
=
।
[ स्वङ्गुलं काष्ठम् ] शोभना अगुलयो यत्र काष्ठे तत् = स्वङ्गुलं काष्ठम् 'बहुव्रीहेः काष्ठे ट' (७३।१२५) टप्र० → अ 'अवर्णेवर्णस्य (७४६८) इलुक् ।
[बहोः ] बहु पञ्चमी ङसि ।
Jain Education International
[ अत्यङ्गुलं काष्ठम् ] पूजिता अङ्गुलयो यस्य तद् = अत्यङ्गुलं काष्ठम् । 'बहुव्रीहेः काष्ठे ट:' ( ७|३|१२५) टप्र०. → अ 'अवर्णेवर्णस्य' (७४६८) इलुक् ।
अ ।
[ सुसक्थः, अतिसक्थः ] पूजितं सक्थि यस्य सः = सुसक्थः, अतिसक्थः । 'सक्थ्यक्ष्णः स्वाङ्गे' (७|३|१२६) अ 'अवर्णेवर्णस्य' (७४.६८) इलुक् ।
टप्र०
[ स्वक्ष:, अत्यक्षः ] पूजिते अक्षिणी यस्य सः स्वक्षः अत्यक्षः 'सध्यक्ष्णः स्वाङ्गे (७३।१२६) टप्र०
अ |छ||
बहोर्डे || ७।३।७३ ॥
For Personal & Private Use Only
www.jainelibrary.org