SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ [ शौक्रेयः ] शुक्ल (क्र)स्य अपत्यं बहवः कुमाराः । 'शुभ्रादिभ्यः' (६।१।७३) एयण्प्र० एय । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । ते शस्त्रजीविसङ्घः शौक्रेयः । अनेन अञ्प्र० अ । 'अवर्णवर्णस्य' (७|४|६८) अलुक् । = [ घार्त्तेयः] घृताया अपत्यं बहवः कुमाराः = घार्तेयः । 'द्विस्वरादनद्याः ' ( ६ । १।७१ ) एयण्प्र० एय । अथवा घृतेरपत्यं = घार्त्तेयः । ‘द्विस्वरादनद्याः' (६।१।७१ ) एयण्प्र० एय । अथवा घृतेरपत्यं घार्त्तेयः । इतोऽनिञः ' (६।१।७२) एयण्प्र० → एय । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य-इवर्णस्य च लुक् । ते शस्त्रजीविसङ्घः = घार्त्तेयः । अनेन अञ्प्र० → अ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = [ धार्त्तेयः ] धृताया अपत्यं बहवः कुमाराः धार्तेयः । द्विस्वरादनद्या:' ( ६।१।७१ ) एयण्प्र० एय । अथवा धृतेरपत्यं धार्तेयः । इतोऽनिञः' (६ १७२) एयण्प्र० → एय । 'वृद्धिः स्वरे०' (७|४|१) वृद्धि: आर् । 'अवर्णेवर्णस्य' (७|४|६८) अवर्णस्य- इवर्णस्य च लुक् । ते शस्त्रजीविसङ्घः धार्तेयः । अनेन अञ्प्र० → अ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = = ज्यावानेयः ] ज्यावानाया अपत्यं बहवः कुमाराः । 'ङ्याप्त्यूङ्ः' (६ । १।७०) एयण्प्र० 'अवर्णेवर्णस्य' (७|४|६८) अवर्णस्य लुक् । ते शस्त्रजीविसङ्घः ज्यावानेयः । अनेन अञ्प्र० 'अवर्णेवर्णस्य' (७|४|६८) अवर्णस्य लुक् । = Jain Education International = पर्वादेरण् ॥ ७।३।६६ ॥ २१७ यौधेयः । अञ्वचनं ‘सङ्घ-घोषा-ऽङ्क-लक्षणेऽञ्- यञिञः' (६।३।१७२ ) इत्यणर्थम् । तेन यौधेयस्य सङ्घादिः 'सङ्घ-घोषा०' (६।३।१७२ ) अण्प्र० अ । वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् इति भवति, अन्यथा 'गोत्राददण्डमाणव- शिष्ये' (६|३ | १६९) इत्यादिना अकञ् स्यात् । एय । वृद्धिः । अ वृद्धिः । ननु यौधेयादयः सङ्घवचनाः कथं गोत्रं भवन्ति ? उच्यते - भर्गाद्यन्तर्गणो यौधेयादिस्तत्र येऽपत्यप्रत्ययान्तास्ते गोत्रं भवन्ति औपगवादिवत् । 'प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम्' (न्या० सं० वक्ष० (२) / सूत्र ( १ )) इति न्यायात् । अपत्यं हि गोत्रमपत्यप्रत्ययान्ताच्च स्वार्थिकोऽप्यपत्यग्रहणेन गृह्यते । अत्र चेदमेव अञ्वचनं लिङ्गंचिह्नमित्यर्थः ॥छा | For Personal & Private Use Only = [ पर्वादेः ] पर्शुरादिर्यस्य सः = पर्वादिः, तस्मात् । [ अण् ] अण् प्रथमा सि । [ पार्शवः, पार्शवौ, पर्शवः ] पर्शोरपत्यं बहवो माणवकाः । 'पुरु- मगध कलिङ्ग०' (६|१|११६) अणूप्र० । 'शकादिभ्यो द्रेर्लुप्' (६।१।१२० ) अण्लुप् । ते शस्त्रजीविसङ्घः सङ्घौ- सङ्घा वा = पार्शव:, पार्शवौ, पर्शवः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेर्ज्जिति०' (७|४|१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७|४|७०) अव् । सि-औ । बहुत्वे 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । जस् । 'अस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [ राक्षसः, राक्षसौ, रक्षांसि ] रक्षस् मण्ड्यते । रक्षसोऽपत्यं । 'पुरु - मगध - कलिङ्ग०' (६।१।११६) अण्प्र० । ‘शकादिभ्यो द्रेर्लुप्' (६।१।१२०) अण्लुप् । रक्षांसि शस्त्रजीविसङ्घः- सङ्घौ-सङ्घा वा = राक्षसः, राक्षसौ, रक्षांसि । अनेन अण्प्र० → अ । सि-औ । 'शकादिभ्यो द्रेर्लुप्' (६।१।१२० ) इत्यादिना अनेन विहितस्य अणो न लुप् भवत्यप्राकरणिकत्वात् । ‘बहुष्वस्त्रियाम् ' ( ६ । १ । १२४ ) इति अण्लुप् । 'पुनर्द्रिग्रहणादप्राकरणिकस्यापि तत्र ग्रहणम् । जस् । 'नपुंसकस्य शिः' (१|४|५५) जस्०शि० इ० । 'धुटां प्राक्' (१|४|६६) नोऽन्तः । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy