SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ [ साम्मार्गिणम् ( जिनम् ) ] समन्तात् मार्ग: = साम्मार्गिणम् ( साम्मार्जिनम्) । 'अभिव्याप्तौ भावेऽन - जिन्' (५/३/९० ) ञिन्प्र० → इन् । 'अत:' (४।३।८२) अलुप् ततोऽनेन अणूप्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः । ‘अनपत्ये' (७|४|५५) अन्त्यस्वरादिलुबभावः ॥छ | विसारिणो मत्स्ये ॥ ७।३।५९ ॥ [ विसारिणः ] विसारिन् पञ्चमी ङसि । [ मत्स्ये ] मत्स्य सप्तमी ङि । [ वैसारिणो मत्स्यः ] वि 'सुं गतौ' (२५) सृ । विसरतीति विसारी, मत्स्यश्चेत् वैसारिणः । 'ग्रहादिभ्यो णिन् ' (५/१/५३) णिन्प्र० इन् । 'नामिनोऽकलि हले:' ( ४।३।५१) वृद्धि: आर्, ततोऽनेन अण्प्र० (७|४|१) वृद्धि: । 'र- षृवर्णान्नो ण० ' (२|३|६३) णत्वम् |||| अ । 'वृद्धिः स्वरे० ' पूगादमुख्यकाञ्ज्यो द्रिः ॥ ७।३।६० ॥ [ पूगात् ] पूग पञ्चमी ङसि । [ अमुख्यकात् ] मुख्येऽर्थे कः = मुख्यकः । न मुख्यकः = अमुख्यकः तस्मात् । [ ञ्यः ] ञ्य प्रथमा सि । [द्रिः ] द्रि प्रथमा सि । 'सो रुः' (२।१।७२) स०र० । नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगाः । [ लौहध्वज्यः, लौहध्वज्यौ, लोहध्वजाः ] लोहध्वजा पूगा उच्यन्ते । अलौकिकं वाक्यमन्यथा न प्राप्नोति । लोहध्वज एव = लौहध्वज्यः । लोहध्वजावेव = लौहध्वज्यौ । लोहध्वजा एव = लोहध्वजाः । अनेन व्यप्र० द्रिसंज्ञकः → य । ‘वृद्धिः स्वरेष्वादे॰' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'बहुष्वस्त्रियाम्' (६।१।१२४) ञ्यलुप् । जस् । = [ शैब्यः, शैब्यौ, शिबयः ] शिबयः पूगा उच्यन्ते । शिबिरेव = शैब्यः । शिबी एव शैब्यौ । शिबय एव = शिबय: । अनेन व्यप्र० → य० । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । 'बहुष्वस्त्रियाम्' (६।१।१२४) ञ्यलुप् । जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 卐 [ वातक्यः, वातक्यौ, वातकाः ] वातक । वातकाः पूगा उच्यन्ते । वातक एव = वातक्यः, तौ-ते । अनेन ञ्यप्र० → य । वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-औ । 'बहुष्वस्त्रियाम्' (६।१।१२४) ञ्यलुप् । जस् । [ देवदत्तकः ] देवदत्तो मुख्योऽस्य = देवदत्तकः । 'सोऽस्य मुख्यः' (७|१|१९०) कप्र० । [ इन्द्राग्निगुप्तकः पूगः ] इन्द्राग्निगुप्तो मुख्योऽस्य सः = इन्द्राग्निगुप्तकः पूगः । 'सोऽस्य मुख्यः' (७|१|१९०) कप्र० ॥ छा । व्रातादस्त्रियाम् ॥ ७।३।६१ ॥ २१३ [ व्रातात् ] व्रात पञ्चमी ङसि । [ अस्त्रियाम् ] न स्त्री म० वृत्तौ - शैबिरेव Jain Education International = = अस्त्री, तस्याम् । शैब्यः । शैबी एव = शैब्यौ । शैबय एव = शिबयः । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy