________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२०७
[दत्तियः, दतिकः, दत्तिलः, देवियः, देविकः, देविलः] अनुकम्पितो देवदत्तः = दत्तियः, दत्तिकः, दत्तिलः । 'अजातेन॒नाम्नो बहुस्वरादियेकेलं वा' (७।३।३५) इय-इक-इलप्र० । अनेन पूर्वपद"देव" लुक् । वावचनात् पक्षे-एवम्देवियः, देविकः, देविलः । 'द्वितीयात् स्वरादूर्ध्वम्' (७।३।४१) दत्तलुक् ॥छ।।
हस्वे ॥ ७।३।४६ ॥ [हुस्वे] ह्रस्व सप्तमी ङि। दीर्घप्रतियोगि प्रतिपक्षं हूस्वम् । [पटकः] हूस्वः पटः = पटकः । अनेन कप्प्र० → क। [शाटकः] हुस्व: शाटः = शाटकः । अनेन कप्प्र० → क। [पचतकि] हूस्वं-स्तोकं पचति = पचतकि । अनेन "इ"पूर्वात् अक् । [सर्वके] हस्वाः सर्वे = सर्वके । अनेन कप्प्र० → क । जस् । 'जस इ:' (१।४।९) जस्० → इ० । [विश्वके] हुस्वा विश्वे = विश्वके । अनेन कप्प्र० → क । जस् । 'जस इ.' (१।४।९) जस्० → इ० । [उच्चकैः] हुस्वं उच्चैः = उच्चकैः । 'लोकात्' (१।१।३) “ऐस्" अग्रे विश्लेषियइ । अनेन अक्प्र० । [नीचकैः ] हुस्वं नीचैः = नीचकैः । 'लोकात्' (१।१।३) “ऐस्" अग्रे विश्लेषियइ । अनेन अप्र० । [तूष्णीकाम् ] ह्रस्वं तूष्णीम् = तूष्णीकाम् । अनेन 'तूष्णीकाम्' (७।३।२२) म् प्राक् का । [वंशकः] हस्वो वंशः = वंशकः । अनेन कप्प्र० → क । [वेणुकः] इस्वो वेणुर्वेणुकः । अनेन कप्प्र० → क। [नडकः] हुस्वो नडः = नडकः । अनेन कप्प्र० → क। [लवकः] हुस्वो लवः = लवकः । अनेन कप्प्र० → क। [चरकः] हुस्वश्चरः = चरकः । अनेन कप्प्र० → क ॥छ।।
कुटी-शुण्डाद् रः ॥ ७।३।४७ ॥ [कुटीशुण्डात् ] कुटी च शुण्डा च = कुटीशुण्डम्, तस्मात् । 'क्लीबे' (२।४।९७) हुस्वः । [रः] र प्रथमा सि । कपोऽपवादः । [कुटीरः] हुस्वा कुटी = कुटीरः । अनेन रप्र० । [शुण्डारः] हूस्वा शुण्डा = शुण्डारः । अनेन रप्र० ॥छ।।
शम्या रु-रौ ॥७।३।४८ ॥ . [शम्याः] शमी पञ्चमी ङसि । [रुरौ] रुश्च रश्च = रुरौ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org