SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ तेनान्यैरिव-‘अज्ञाते कुत्सिते चैव, संज्ञायामनुकम्पने । तद्युक्तनीतावल्पेऽर्थे वाच्ये ह्रस्वे च कः स्मृतः ॥१॥ अनेकार्थं ग्रन्थे पूर्णकस्वर्णरूवके पूर्णका नासिका स्थित्याम् । [ व्याकरणकेन नाम त्वं गर्वितः ] कुत्सितो व्याकरणः = व्याकरणकस्तेन नाम त्वं गर्वितः । अनेन कप्प्र० → क । [ याज्ञिक्यकेन नाम त्वं विकत्थसे ] याज्ञिक । याज्ञिकानां धर्म आम्नाय : । 'छन्दोगौक्त्थिक- याज्ञिक - बह्वृचाच्च धर्मा - ऽऽम्नाय - सङ्घ' (६ | ३ | १६६ ) इत्यनेन व्यप्र० -> य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) वृद्धिः । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । कुत्सितो याज्ञिक्यः = याज्ञिक्यकम् । अनेन कप्प्र० → क, तेन = याज्ञिक्यकेन नाम त्वं विकत्थसे इत्यादौ अवक्षेपणमपि कुत्सितमेव । व्याकरणं कुत्सनं वैयाकरणस्तु कुत्सित इति व्याकरणात् कथं प्रत्यय इत्याह-न ह्यकुत्सितेनावक्षिप्यते ॥छ || अनुकम्पा - तद्युक्तनीत्योः ॥ ७|३|३४ ॥ [ अनुकम्पातद्युक्तनीत्योः ] अनुकम्पा च तद्युक्तनीतिश्च अनुकम्पातद्युक्तनीती, तयोः सप्तमी ओस् । अनुकम्पातद्युक्तनीत्योः । अनुकम्पा कारुण्येन परस्यानुग्रहः, तया अनुकम्पया युक्ता नीतिस्तद्युक्तनीति: । नीतिः सामादिप्रयोगः । तत्रानुकम्पायां सामोपप्रदाने एव न भेददण्डौ, तयोः = भेददण्डयोः अनुकम्पाया अप्रयोगात् । [ पुत्रकः] अनुकम्प्यः अनुकम्पितो वा पुत्रः पुत्रकः । अनेन कप्प्र० क । [ वत्सकः ] अनुकम्प्यो वत्सः = वत्सकः । अनेन कप्प्र० → क । [ बालकः ] अनुकम्प्यो बालः = बालकः । अनेन कप्प्र० → क । [बुभुक्षितकः] अनुकम्प्यो बुभुक्षितः = बुभुक्षितकः । अनेन कप्प्र० [ ज्वरितकः ] अनुकम्प्यो ज्वरितः = ज्वरितकः । अनेन कप्प्र० क । = [शनकैः] अनुकम्प्यः शनैः शनकैः । अनेन परं येन प्राप्यते तेन नीयते । 'अव्ययस्य को द् च' (७|३|३१) अक् । 'लोकात् ' (१|१|३ ) " ऐस् " विश्लेषियइ । Jain Education International = = = [ तूष्णीकाम्] अनुकम्प्यं तूष्णीम् = तूष्णीकाम् । अनेन 'तूष्णीकाम्' (७|३ | ३२) म् पूर्वं का निपात्यते । [ स्वपितकि] अनुकम्प्यं स्वपिति = स्वपितकि । अनेन 'त्यादि - सर्वादे: ०' (७|३|२९) इ प्राक् अक् । [ स्वपिषकि ] अनुकम्प्यं स्वपिषि स्वपिषकि । अनेन 'त्यादि - सर्वादे: ० ' ( ७|३|२९) इ प्राक् अक् । [ जल्पतकि] अनुकम्प्यं जल्पति = जल्पतकि । अनेन 'त्यादि - सर्वादे: ०' (७|३|२९) इ प्राक् अक् । [ एहकि] अनुकम्प्यं एहि = एहकि । अनेन 'त्यादि - सर्वादे: ० ' (७३।२९) इ प्राक् अक् । अनुकम्पमान एवं प्रयुङ्क्ते विहित इति सर्वत्र ज्ञेयः । [ एहकि] अनुकम्प्यं एहि = एहकि । अनेन कप्प्र० क । [ उत्सङ्गके उपविश ] अनुकम्प्य उत्सङ्गः उत्सङ्गकः, तस्मिन् । अनेन कप्प्र० → क । [ कर्दमकेनासि ] अनुकम्प्यः कर्दमः = कर्दमक:, तेन । अनेन कप्प्र० दिग्धकः] अनुकम्प्यो दिग्धः दिग्धकः । अनेन कप्प्र०क । क । = = क । For Personal & Private Use Only १९९ = www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy