SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ १९७ [युवकाभ्याम् ] कुत्सिताभ्यां युवाभ्यां = युवकाभ्याम् । 'लोकात्' (१।१।३) "अद्"विश्लेषियइ । 'त्यादि-सर्वादेः स्वरे०' (७।३।२९) अक् । भ्याम् । 'मन्तस्य युवाऽऽवौ द्वयोः' (२।१।१०) युव० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'युष्मदस्मदोः' (२।१।६) द० → आ० । [आवकाभ्याम् ] कुत्सिताभ्यामावाभ्याम् = आवकाभ्याम् । 'लोकात्' (१।१।३) "अद"विश्लेषियइ । 'त्यादिसर्वादेः स्वरे०' (७।३।२९) अक् । भ्याम् । 'मन्तस्य०' (२।१।१०) आव० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'युष्मदस्मदोः' (२।१।६) द० → आ० । [युष्मकाभिः ] कुत्सितैर्युष्माभिः = युष्मकाभिः । 'लोकात्' (१।१।३) "अद्"विश्लेषियइ । 'त्यादि-सर्वादे:०' (७।३।२९) अक् । तृतीया भिस् । 'युष्मदस्मदोः' (२।१।६) द० → आ । [अस्मकाभिः] कुत्सितैरस्माभिः = अस्मकाभिः । 'लोकात्' (१।१।३) "अद्"विश्लेषियइ । 'त्यादि-सर्वादेः०' (७।३।२९) अक् । तृतीया भिस् । 'युष्मदस्मदोः' (२।१।६) द० → आ० ॥छ।। अव्ययस्य को द् च ॥ ७।३।३१ ॥ [अव्ययस्य] अव्यय षष्ठी ङस् । [कः] क् षष्ठी ङस् । [द्] द् प्रथमा सि । [च] च प्रथमा सि । [उच्चकैः] कुत्सितमल्पमज्ञातं वा उच्चैः = उच्चकैः । क्रियाविशेषणं अव्ययविशेषणं नपुंसकमित्युक्ते लिङ्गानुशासने । 'लोकात्' (१।१।३) "ऐस्"विश्लेषियइ । अनेन अक् । सि । 'अव्ययस्य' (३।२।७) लुप् । 'सो रुः' (२।१।७२) स० → र० । विसर्गः । [मीचकैः] नीचैस् । कुत्सितं नीचैः = नीचकैः । 'लोकात्' (१।१।३) "ऐस्"विश्लेषियइ । अनेन अक् । सि । 'अव्ययस्य' (३।२७) लुप् । 'सो रुः' (२।१७२) स० → र० । विसर्गः । [धकिद् ] कुत्सितं धिक् = धकिद् । “लोकात्" (१।१।३) "इक्" विश्लेषियइ । अनेन अक्-क्० → द्० । [हिरकुद् ] कुत्सितं हिरुक् = हिरकुद् । 'लोकात्' (१।१।३) "उक्" विश्लेषियइ । अनेन अक्-क्० → ० । [पृथकद् ] कुत्सितं पृथक् = पृथकद् । 'लोकात्' (१।१।३) "अ" विश्लेषियइ । अनेन अक्-क् → द्० । चकारो अन्वाचये, तेन सर्वस्याव्ययस्याक् भवति, ककारान्तस्य तु अक्-द् अन्तादेशश्च । [अशाशक ] 'शक्लृट् शक्तौ' (१३००) शक् । भृशं पुनः पुनर्वा अशक्नोत् । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' (३।४।९) यङ् प्र० → य । 'बहुलं लुप्' (३।४।१४) लुप् । 'सन्-यङश्च' (४।१।३) "शक्"द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । ह्यस्तनी दिव् । 'अड् धातोरादि०' (४।४।२९) अट् । 'व्यञ्जनाद् देः सश्च दः' (४।३।७८) द्लुक् । 'लोकात्' (१।१।३) "अक्"विश्लेषियइ । 'त्यादि-सर्वादेः०' (७।३।२९) अक् ॥छ।। तूष्णीकाम् ॥ ७॥३॥३२॥ [तूष्णीकाम् ] तूष्णीकाम् सि । 'अव्ययस्य' (३।२७) सिलुप् । अव्ययविशेषणं नपुंसकम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy