SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १९४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । प्राग् नित्यात् कपोऽपवादः । [पचतकि] कुत्सितमल्पमज्ञातं वा पचति = पचतकि । सा सर्वत्र नपुंसकमिति भावार्थः ज्ञेयः । 'लोकात्' (१।१३) "इ"अग्रे विश्लेषियइ । अनेन अक्प्र० । [पचतकः] कुत्सितमल्पमज्ञातं वा पचतः = पचतकः । 'लोकात्' (१।१।३) अस् अग्रे विश्लेषियइ । अनेन अक्प्र० । [पचन्तकि] कुत्सितमल्पमज्ञातं वा पचन्ति = पचन्तकि । 'लोकात्' (१२१३) "इ" अग्रे विश्लेषियइ । अनेन अक्प्र० । सर्वादि-[ सर्वके] कुत्सिता अल्पा अज्ञाता वा सर्वे = सर्वके । 'लोकात्' (११॥३) "अ"अग्रे विश्लेषियइ । अनेन अक्प्र० । जस् । 'जस इ:' (१।४।९) जस्स्थाने इ । 'अवर्णस्येवर्णादि०' (१।२।६) ए। [विश्वके] कुत्सिता अल्पा अज्ञाता वा विश्वे = विश्वके । 'लोकात्' (११११३) "अ" अग्रे विश्लेषियइ । अनेन अक्प्र० । जस् । 'जस इ:' (१।४।९) जस्० → इ० । 'अवर्णस्ये०' (१।२।६।) ए । [सर्वकस्मै] कुत्सितो-ऽल्पो-ऽज्ञातो वा सर्वः = सर्वकः, तस्मै । 'लोकात्' (१।१।३) "अ"अग्रे विश्लेषियइ । अनेन अक्प्र० । 'सर्वादेः स्मै-स्मातौ' (१।४।७) डेस्थाने स्मै । ___ [विश्वकस्मै ] कुत्सितो-ऽल्पो-ऽज्ञातो वा विश्वः = विश्वकः, तस्मै । 'लोकात्' (१।१।३) "अ" अग्रे विश्लेषियइ। अनेन अप्र० । 'सर्वादेः स्मै०' (१।४७) डे० → स्मै० । [यकत्पिता] कुत्सितो-ऽल्पो-ऽज्ञातो वा यः = यकः । 'लोकात्' (१।१३) "अद्"विश्लेषियइ । अनेन अक्प्र० । यकत् चासौ पिता च = यकत्पिता । प्रथमा सि । 'ऋदुशनस्०' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२।१२११४) ऋलोपः । [तकत्पिता] कुत्सितो-ऽल्पो-ऽज्ञातो वा सः = सकः । 'लोकात्' (१।१।३) "अद्" विश्लेषियइ । अनेन अक्प्र० । तकंश्चासौ (तकत् चासौ) पिता च = तकत्पिता । प्रथमा सि । [त्वकत्पिता] युष्मद् मण्ड्यते । कुत्सितो-ऽल्पो-ऽज्ञातो वा त्वम् = त्वकम् । 'लोकात्' (११।३) "अद्"विश्लेषियइ । अनेन अक्प्र० । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्' (२।१।११) "त्व"देशः । त्वकत् चासौ पिता च = त्वकत्पिता । [मकत्पिता] अस्मद् मण्ड्यते । कुत्सितो-ऽल्पो-ऽज्ञातो वा अहम् = अहकम् । 'लोकात्' (१।१३) "अद्"विश्लेषियइ । अनेन अप्र० । त्व-मौ प्रत्ययोत्तरपदे०' (२२१११) "म"देशः । मकत् चासौ पिता च = मकपिता । [परमसर्वके] परमाश्च ते सर्वे च = परमसर्वे । कुत्सिताः परमसर्वे = परमसर्वके । 'लोकात्' (१११३) "अ"अग्रे विश्लेषियइ । अनेन अक्प्र० । जस् । 'जस इ.' (१।४।९) इ । 'अवर्णस्ये०' (१।२।६) ए । तदन्तस्यापि सर्वादित्वमस्तीत्यत्राप्यक् । [परमविश्वके] परमाश्च ते विश्वे च = परमविश्वे । कुत्सिताः परमविश्वे = परमविश्वके । 'लोकात्' (१।१।३। "अ"अग्रे विश्लेषियइ । अनेन अक्प्र० । जस् । 'जस इ.' (१।४।९) इ । 'अवर्णस्ये०' (१।२।६) ए । तदन्तस्यापि सर्वादित्वमस्तीत्यत्राप्यक् ॥छ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy