SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९० [ कन्दुक: ] कन्दुरेव = कन्दुकः । अनेन कप्र० । [ उत्कण्ठकः ] उत्-ऊर्ध्वः कण्ठः = उत्कण्ठः । उत्कण्ठ एव = उत्कण्ठकः । अनेन कप्र० । घटादिकण्ठः । [ गिरिकः ] गिरिरेव = गिरिकः । अनेन कप्र० । दडउ भण्यते । समुद्गकः । अनेन कप्र० । दोलिका । अनेन कप्र० । 'आत्' (२|४|१८) आप्प्र० आ । ई० । [ समुद्गकः ] समुद्ग एव = = [ दोलिका ] दोला । दोलैव 'इच्चाऽपुंसोऽनित्क्याप्परे' (२|४|१०७) आ० [ भ्रमरकः ] भ्रमर एव = भ्रमरकः । अनेन कप्र० । [ शृङ्गकम् ] शृङ्गमेव = शृङ्गकम् । अनेन कप्र० । T [ श्रेयस्कः ] श्रेयस् मण्ड्यते श्रेय एव (२३६) र० स० । [ ज्यायस्कः ] वृद्ध मण्ड्यते। द्वयोर्मध्ये प्रकृष्टो वृद्धः प्रशस्यो वा 'गुणाङ्गाद् वेष्ठेयसौ (सू)' (७३।९) ईयसुप्र० → ईयस् । 'वृद्धस्य च ज्य:' ( ७|४|३५) वृद्धशब्दस्य ज्यदेश: ईयस्प्रत्ययस्य ईकारस्य आकारश्च । ज्यायानेव ज्यायस्क: । अनेन कप्र० । 'सो रु' (२१७२) स०र० । 'प्रत्यये' (२|३|६) र० स० । = [ लोहितात् ] लोहित पञ्चमी ङसि । [मणौ ] मणि सप्तमी ङि । श्रीसिद्धहेमचन्द्रशब्दानुशासने अशातकर्तृकायां बुण्डिकायां । श्रेयस्कः अनेन कप्र० । सो रु' (२१।७२) स० २० । 'प्रत्यये' [ भूयस्कः ] बहु मण्ड्यते । द्वयोर्मध्ये प्रकृष्टो बहुः = भूयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७३।९) ईयसुप्र० ईयस् । 'भूर्लुक् चेवर्णस्य' (७|४|४१) बहुस्थाने "भू" देश: - ईयस ईलोपश्च । भूयानेव ईयस ईलोपश्च । भूयानेव भूयस्कः अनेन कप्र० । 'सो रु: ' (२१७२) स०र० 'प्रत्यये' (२३६) २०स०॥छ । । लोहितान्मणी ।। ७।३।१७ ।। [ लोहितको मणिः ] लोहित एव = लोहितको मणिः । अनेन कप्र० । “प्रश्निस्तिथ्यशनी मणिः" इत्यादिना पुंस्त्रीलिङ्ग इत्युक्तं लिङ्गानुशासने । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (न्या० सं० वक्ष० ( १ ) / सूत्र१६ ) ) इति न्यायात् । Jain Education International [ लोहिनिका मणिः ] लोहित । श्येतैत-हरित भरत रोहिताद् वर्णात् तो नक्ष' (२२४३६) डी त०] "न" देशश्च । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । लोहिन्येव = लोहिनिका मणिः । अनेन कप्र० । 'यादीदूतः के' (२|४|१०४) ह्रस्वः । - = = = [ लोहितिका मणिः ] लोहिता । लोहितैव = लोहितिका अनेन कप्र० 'इच्चाऽपुंसोऽनित्क्यापरे' (२|४|१०७) इ । 'आत्' (२|४|१८) आप्प्र० आ । 'वा ऽऽच्द्यात्' (६|१|११ ) इत्यनेन विहितमहावाधिकारात् विकल्पाधिकारान्न भवति अग्रेतने ॥ छ रक्ताऽनित्यवर्णयोः ।। ७।३।१८ ॥ = [ रक्ताऽनित्यवर्णयोः ] नित्यश्चासौ वर्णश्च = नित्यवर्णः, न नित्यवर्णः - अनित्यवर्णः, रक्तख अनित्यवर्णश्च = रक्ताऽनित्यवर्णौ तयोः रक्ताऽनित्यवर्णयोः । [ लोहितकः पटः ] लोहित एव = लोहितको मणि: (पट) । अनेन कप्र० । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy