SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ [छिनकरूपः] प्रशस्त छिनकः छिन्नकरूपः | 'त्यादेश्च प्रशस्ते रूपप्' (अ३|१०) रूपपुप्र० → रूप | [ छिन्नककल्पः ] ईषदपरिसमाप्तः छिन्नकः = छिन्नककल्पः । 'अतमबादेरीषदसमाप्ते०' (७|३|११) कल्पप्प्र० कल्प छ । [ अनत्यन्ते ] न अत्यन्तम् = अनत्यन्तम्, तस्मिन् । [ छिन्नकम् ] अनत्यन्तं छिन्नं = छिन्नकम् । इदमेषां प्रकृष्टं छिन्नं = छिन्नकम् । इदमनयोः प्रकृष्टं छिन्नं छिन्नकम् । 'क्तात् तमबादेश्चानत्यन्ते' (७|३|५६) कप्प्र० → क । [ भिन्नकम् ] अनत्यन्तं भिन्नं = भिन्नकम् । इदमेषां प्रकृष्टं भिन्नं = भिन्नकम् । इदमनयोः प्रकृष्टं भिन्नं = भिन्नकम् | 'क्तात् तमबादेश्चानत्यन्ते' (७।३।५६) कप्प्र० → क । = [ छिन्नतमकम् ] प्रकृष्टं छिन्नं छिन्नतमम् । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम । अनत्यन्तं छिन्नतमं छिनतमकम् । 'वात् तमवादेश्चानत्यन्ते' (७|३|५६) कप्प्र०क सि अम् । अनत्यन्ते ।। ७।३।१४ ।। [ भिन्नतमकम् ] प्रकृष्टं भिन्नं । भिन्नतमम् । 'प्रकृष्टे तमप्' (७|३|५) तमप्प्र० भिन्नतमकम् । 'क्तात् तमबादेश्चानत्यन्ते' (७|३|५६) कपूप्र०क । सि-अम् । [ छिन्नतरकम् ] द्वयोर्मध्ये प्रकृष्टं छिन्नं = छिन्नतरम् । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प्र० तर । अनत्यन्तं छिन्नतरं = छिन्नतरकम् । 'क्तात् तमबादेश्चानत्यन्ते' (७|३|५६) कप्प्र० → क । सि-अम् । तम । अनत्यन्तं भिन्नतमं = तस्मात् । १८९ = Jain Education International [ भिन्नतरकम् ] द्वयोर्मध्ये प्रकृष्टं भिन्नं भिन्नतरम्। 'द्वयोर्विभज्ये च तरप्' (७२३६) तरप्प्र० तर अनत्यन्तं भिन्नतरं = भिन्नतरकम् । 'क्तात् तमबादेश्चानत्यन्ते' (७|३|५६) कप्प्र० → क । सि-अम् ॥छ यावादिभ्यः कः ॥ ७।३।१५ ॥ [ यावादिभ्यः ] याव आदिर्येषां ते यावादयः तेभ्यः यावादिभ्यः पञ्चमी भ्यस् । = [ कः ] क प्रथमा सि । [ यावक: ] याव एव = यावकः । अनेन कप्र० । [ मणिक: ] मणिरेव मणिकः अनेन कप्र० । = । [ अविकः] अविरेव = = अविकः । अनेन कप्र० । [कुमारीक्रीडनेयसोः ] कुमारीणां क्रीडनं गणोऽत्र । [ लात्र ] लातुर्धर्म्य = लाव 'ऋनरादेरण्' (६|४|५१) अण्प्र० अ ऋतो रस्तद्धिते' (११२२६) ० ० । [ भिन्नतरकम् ] भिन्नतरमेवभिन्नतरकम् । अनेन कप्र० । = [ बहुतरकम् ] द्वयोर्मध्ये बहु बहुतरम् । 'द्वयोर्विभज्ये च तरप्' ( ७३६) तरप्प्र० तर बहुतरमेव बहुतरकम् । अनेन कप्र० ॥ कुमारीक्रीडनेयसोः ॥ ७।३।१६ ॥ = कुमारीक्रीडनम् । कुमारीक्रीडनं च ईयसु च = कुमारीक्रीडने For Personal & Private Use Only = = www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy