________________
सप्तमाध्यायस्य तृतीयः पादः ॥
पचन्तिकल्पम्, पचन्तिदेश्यम्, पचन्तिदेशीयम् ] ईषदपरिसमाप्तं पचन्ति
पचन्तिदेशीयम् । सि-अम् ।
[ पक्ष्यतिकल्पम् ] ईषदपरिसमाप्तं पक्ष्यति = पक्ष्यतिकल्पम् । अनेन कल्पप्प्र०कल्प ।
[ अपाक्षीत्कल्पम् ] ईषदपरिसमाप्तं अपाक्षीत् पूर्ववन्नपुंसकत्वमेकवचनं च ।
इदमेव त्यादिग्रहणं ज्ञापकम् - शेषस्तद्धितो नाम्न एव भवति । [ पटुकल्पः, पटुदेश्यः, पटुदेशीयः ] ईषदसमाप्तः पटुः देश्यप्-देशीय० → कल्प-देश्य - देशीय ।
=
=
=
Jain Education International
=
=
अपाक्षीत्कल्पम् । अनेन कल्पपुप्र० →>> कल्प |
[ कारककल्पः, कारकदेश्यः, कारकदेशीयः ] ईषदपरिसमाप्तः कारकः कारकदेशीयः । अनेन कल्पप्-देश्यप् - देशीयप्र०कल्प - देश्य - देशीयप्र० । [कृतकल्पम् ] ईषदपरिसमाप्तं कृतं = कृतकल्पम् । अनेन कल्पप्प्र० → कल्प । सि-अम् । [ भुक्तदेश्यम् ] ईषदपरिसमाप्तं भुक्तं भुक्तदेश्यम् । अनेन देश्यप्प्र०देश्य । सि-अम् । [ गुडकल्पा द्राक्षा, गुडदेश्या, गुडदेशीया ] ईषदसमाप्तो गुडः = गुडकल्पा द्राक्षा । गुडदेशीया । अनेन कल्पप्-देश्यप्-देशीयप्र० → कल्प-देश्य-देशीय । 'आत्' (२|४|१८) आप्प्र ०
=
[ पयस्कल्पा यवागूः] पयस् मण्ड्यते । ईषदपरिसमाप्तं पयः = पयस्कल्पा यवागूः । अनेन कल्पप्प्र० → कल्प | 'सो रुः' (२।१।७२ ) स०र० । 'प्रत्यये' (२३६) इत्यनेन र० स० । 'आत्' (२।४।१८) आप्प्र०
आ ।
[ चन्द्रकल्पं मुखम् ] ईषदपरिसमाप्त: (सं) चन्द्रं = चन्द्रकल्पं मुखम् । अनेन कल्पप्प्र०कल्प ।
[ तैलकल्पा प्रसन्ना ] ईषदपरिसमाप्तं तैलं = तैलकल्पा प्रसन्ना । अनेन कल्पप्प्र०कल्प । 'आत्' (२|४|१८) आप्प्र० आ ।
यदुतः स्वार्थिकाः प्रत्ययाः केचित् प्रकृतिलिङ्गान्यतिवर्त्तन्ते-त्यजन्तीत्यर्थः । यथा
कुटीर: । 'कुटी - शुण्डाद् रः' (७|३|४७) रप्र० ।
[कुटीर: ] ह्रस्वा कुटी [ शुण्डार : ] ह्रस्वा शुण्डा = शुण्डारः । 'कुटी - शुण्डाद् र:' ( ७|३|४७) रप्र० । [शमीरुः, शमीर: ] हूस्वा शमी
शमीरुः, शमीर: । 'शम्या रु-रौ' (७।३।४८) रु-रप्र० ।
[ दैवतम् ] देवस्य भावः कर्म वा = देवता । 'भावे त्व - तल्' (७|१|५५) तल्प्र०त । 'आत्' (२|४|१८) आप्प्र० → आ । देवतैव = दैवतम् । 'प्रज्ञादिभ्योऽण्' (७।२।१६५) अण्प्र० अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् ।
१८५
पचन्तिकल्पम्, पचन्तिदेश्यम्,
पटुकल्पः, पटुदेश्यः, पटुदेशीयः । अनेन कल्पप्
[ औपयिकम् ] उपाय एव = औपयिकम् । ‘उपायाछ्रस्वश्च' (७।२।१७०) इकण्प्र० इक ह्रस्वः । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
For Personal & Private Use Only
= कारककल्पः, कारकदेश्यः,
एवम् - गुडदेश्या, आ ।
[ औषधम् ] ओषधिरेव = औषधम् । 'श्रोत्रौषधि - कृष्णाच्छरीर- भेषज-मृगे' (७/२/१६६) अण्प्र० अ । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् ।
- पकारस्याकारस्य
www.jainelibrary.org