SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । स-स्नौ प्रशस्ते ॥ ७।२।१७२ ॥ [सस्नौ ] सश्च स्नश्च = सस्नौ । [प्रशस्ते ] प्रशस्त सप्तमी ङि । [ मृत्सा, मृत्स्ना] प्रशस्ता मृत् = मृत्सा, मृत्स्ना । रूपप्रत्ययापवादः । अनेन स-स्नप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । [ मृद्रूपा] प्रशस्ता मृत् = मृद्रूपा । मतान्तरे "त्यादेश्च प्रशस्ते रूपप्" (७।३।१०) रूपप्प्र० → रूप० । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ। इत्याचार्यश्रीहेमचन्द्रविरचितायां बृहद्वत्तौ तद्धितस्य षष्ठः पादः समाप्तः । छ।। उत्साहसाहसवता भवता नरेन्द्र !, धाराव्रतं किमपि तद्विषमं सिषेवे । यस्मात् फलं न खलु मालवमात्रमेव, श्रीपर्वतोऽपि तव कन्दुककेलिपात्रम् ॥१॥ यदेकशय्यां गतापि नारी नोपभुज्यते तद्धाराव्रतमुच्यते ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy