________________
१६८
[] वर्णाऽव्ययात् ] वर्णश्च अव्ययं च = वर्णाऽव्ययम्, तस्मात् ।
[ स्वरूपे] स्वरूप सप्तमी ङि ।
[कार: ] कार प्रथमा सि ।
[ अकार: ] अ एव = अकारः । अनेन कारप्र० ।
[ इकारः ] इरेव इकारः । अनेन कारप्र० ।
=
[ ककारः ] क एव = ककारः । अनेन कारप्र० ।
[ खकारः] ख एव = खकारः । अनेन कारप्र० ।
-
अव्यय
।
[ स्वाहाकार: ] स्वाहैव = स्वाहाकारः अनेन कारप्र० । [ स्वधाकारः ] स्वधैव = स्वधाकारः । अनेन कारप्र० । [ वषट्कार:] वषडेव = वषट्कारः । अनेन कारप्र० ।
[हन्तकारः ] हन्तैव = हन्तकारः । अनेन कारप्र० ।
[ नमस्कारः ] नमस् एव नमस्कारः अनेन कारप्र० । 'सो रु' (२ १७२) स०र० भ्रातुष्पुत्र- कस्कादयः' (२|३|१४) २० स० ।
[ ओंकारः] ओमेव = ओंकारः । अनेन कारप्र० ।
[ चकारः ] च एव = चकारः । अनेन कारप्र० ।
[ इतिकारः ] इत्येव
इतिकारः । अनेन कारप्र० ।
[ एवकार: ] एवैव
[ हुंकार: ] हुमेव = हुंकारः । अनेन कारप्र० ।
=
Jain Education International
वर्णाऽव्ययात् स्वरूपे कार: ॥ ७।२।१५६ ॥
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
= एवकारः अनेन कारप्र० ।
[ पूत्कार: ] पूदेव = पूत्कारः । अनेन कारप्र० ।
[ सीत्कार ] सीदेव
सीत्कारः अनेन कारप्र० ।
।
[ सूत्कारः ] सूदेव
सूत्कारः । अनेन कारप्र० ।
अः विष्णुः, इः कामः, कः ब्रह्मा, खमाकाशम्, ओं ब्रह्म, वर्षाडिन्द्राय स्वाहाग्नये, स्वधा पितृभ्य इत्यर्थपरतायां न भवति ।
=
=
[ रात्] र पञ्चमी ङसि ।
[मनस्कार: ] मन एव मनस्कारः अनेन कारप्र० 'सो रु' (२ १७२) स०र० मनसुशब्दः स्वरादित्वात् अयमव्यय: चित्ताभोगे वर्तते । 'भ्रातुष्पुत्र-कस्कादयः' (२।३।१४ ) इत्यनेन स० ।
[ अहङ्कारः ] अहमेव = अहङ्कारः । अनेन कारप्र०
रावेफः ।। ७।२।१५७ ।।
For Personal & Private Use Only
www.jainelibrary.org