SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ इष्टं - प्राशित्रादि बोटतकम् । अनिष्टं श्राद्धादि । [ग्रामे बहवो ददति, बहुशो ददति ] ग्रामे बहवो ददति = बहुशो ददति । अनेन प्शस्प्र० शस् । सर्वेषु उदाहरणेषु शस्प्रत्यये 'क्रियाविशेषणात् ' (२।२।४१) अम् । 'अव्ययस्य' ( ३।२७) लुप् । 'अधण्तस्वाद्या शसः ' (१|१३२) इत्यनेन अव्ययसंज्ञा । [ बहु धनं ददाति, बहुशो धनं ददाति ] बहु धनं ददाति = बहुशो धनं ददाति । [ विवाहे बहून् कार्षापणान्, बहुश: कार्षापणान् ददाति ] विवाहे बहून् कार्षापणान् ददाति = बहुश: कार्षापणान् ददाति । [ विवाहे बहुभिर्भुक्तमतिथिभिः, बहुशो भुक्तमतिथिभिः ] विवाहे बहुभिर्भुक्तमतिथिभिः बहुशो भुक्तम् । बहुशो ऽतिथिभ्यो ददाति । = बहुशः । [ बहुभ्योऽतिथिभ्यो ददाति, बहुशोऽतिथिभ्यो ददाति ] बहुभ्योऽतिथिभ्यो ददाति [ बहुभ्यो ग्रामेभ्य आगच्छति, बहुशो ग्रामेभ्य आगच्छति ] बहुभ्यो ग्रामेभ्य आगच्छति = बहुशः । [ बहुषु ग्रामेषु वसति, बहुशो ग्रामेषु वसति ] बहुषु ग्रामेषु वसति [ भूरिशः ] भूरिभ्यो ग्रामेभ्य आगच्छ भूरिशः । अनेन प्शस्प्र० [ प्रभूतशः ] प्रभूतेभ्यो ग्रामेभ्य आगच्छति = प्रभूतशः । अनेन प्शस्प्र० [ गणश: ] गणेषु ग्रामेषु वसति = गणशः । अनेन प्शस्प्र० शस् । अल्पार्थे - [ अल्प आगच्छति, अल्पश आगच्छति ] अल्प आगच्छति = अल्पशः । [ अल्पं धनं ददाति, अल्पशो धनं ददाति ] अल्पं धनं ददाति = अल्पशो धनं ददाति । [ श्राद्धे अल्पैर्भुक्तम्, अल्पशो भुक्तम् ] श्राद्धे अल्पैर्भुक्तम् = अल्पशः । [ अल्पेभ्यो ददाति, अल्पशो ददाति ] अल्पेभ्यो ददाति = अल्पशो ददाति । [ अल्पेभ्य आगतम्, अल्पश आगतम् ] अल्पेभ्य आगतः (तम्) = अल्पश: । [ अल्पेषु वसति, अल्पशो वसति ] अल्पेषु वसति = अल्पशः । अनेन प्शस्प्र० [ स्तोकश: ] स्तोकं ददाति = स्तोकशः । [ कतिपयश: ] कतिपयं ददाति = कतिपयशः । अनेन शस्प्र० शस् । पकारः पित्कार्यार्थः ॥छ | [संख्यैकार्थात्] संख्या च एकार्थश्च = संख्यैकार्थम्, तस्मात् । [ वीप्सायाम् ] वीप्सा सप्तमी ङि । [शस् ] शस् प्रथमा सि । [ एकशो ददाति ] एकैकं ददाति Jain Education International = संख्यैकार्थाद् वीप्सायां शस् ॥ ७।२।१५१ ॥ = एकशो ददाति । शस् । For Personal & Private Use Only शस् । १६३ → = शस् । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy