SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ [ दण्डीस्याच्चैत्रः ] अदण्डी दण्डी स्यात् = दण्डीस्याच्चैत्रः । अनेन च्चिप्र० । असत्पर इत्यधिकारस्य 'रात् सः' (२|१|९०) इत्यत्र स्थितत्वात् 'नाम्नो नोऽनन : ' (२।१।९१) नलुक् । 'दीर्घश्च्वि - यङ् - यक्-क्येषु च' (४।३।१०८) दीर्घः । [ राजपुरुषीकरोति चैत्रम् ] राज्ञः पुरुषः = राजपुरुषः । अराजपुरुषं राजपुरुषं करोति = राजपुरुषीकरोति चैत्रम् । [ राजपुरुषीभवति ] अराजपुरुषो राजपुरुषो भवति राजपुरुषीभवति । [ राजपुरुषीस्याच्चैत्रः ] अराजपुरुषः राजपुरुषः स्यात् = राजपुरुषीस्याच्चैत्रः । [ सङ्घीकरोति गाः ] असङ्कं सङ्कं करोति = सङ्घीकरोति । अनेन च्चिप्र० । 'ईश्च्वाववर्णस्याऽनव्ययस्य' (४|३|१११) अ० → ई० । 'अप्रयोगीत्' (१|१|३७) च्चिलोपः । [सङ्घीभवन्ति ] असङ्घा सङ्घा भवन्ति = सङ्घीभवन्ति । [ सङ्घस्युर्गावः ] असङ्घाः सङ्घाः स्युः = सङ्घीयुर्गावः । अनेन विप्र० । 'ईश्च्वाववर्णस्या० ' ( ४ | ३ | १११) अ० → ई० । 'अप्रयोगीत्' (१|१| ३७) च्चिलोपः । [ घटीकरोति मृदम् ] अघटां घटां करोति [ घटीभवति ] अघटा घटा भवति घटीभवति । = = Jain Education International [ घटीस्यान्मृत्] अघटा घटा स्यात् = घटीस्यान्मृत् । अनेन च्चिप्र० । 'ईश्च्वाववर्णस्या० ' ( ४ | ३ | १११) ई० । 'अप्रयोगीत् ' (१।१।३७) विलोपः । [ पटीकरोति तन्तून् ] अपटान् अपटान् करोति पटीकरोति तन्तून् । [पटीभवन्ति ] अपटाः पटा भवन्ति = पटीभवन्ति । = घटीकरोति मृदम् । = = [[पटीस्युस्तन्तवः ] अपटाः पटाः स्युः अ० ई० । 'अप्रयोगीत्' (१।१।३७) च्चिलोपः । [ भस्मीकरोति काष्ठम् ] अभस्य भस्म करोति भस्मीकरोति काष्ठम् । भस्मीभवति काष्ठम् । [ भस्मीभवति काष्ठम् ] अभस्म भस्म भवति [ भस्मीस्यात् काष्ठम् ] अभस्म भस्म स्यात् = भस्मीस्यात् काष्ठम् । अनेन विप्र० । एककालमतत्तत्त्वे न भवति, भवति हि एको भावः कश्चिदेककालं शुक्लोऽशुक्लश्च देशभेदेन चित्रपटीवत् । [ भद्राकरोति शिरः ] अभद्रं भद्रं करोति भद्राकरोति । 'मद्र-भद्राद् वपने' (७।२।१४४) डाच्प्र० → आ । 'डित्यन्त्यस्वरादेः' (२|१|११४) अलुक् । = १५३ पटीस्युस्तन्तवः । अनेन च्चिप्र० । 'ईश्च्वाववर्णस्या० ' ( ४|३|१११ ) = [ निष्कुलाकरोति दाडिमम् ] अनिष्कुलं निष्कुलं करोति = निष्कुलाकरोति दाडिमम् । 'निष्कुलान्निष्कोषणे' (७।२।१३९) डाच्प्र० आ । 'डित्यन्त्यस्वरादेः' (२|१|११४) अलुक् ॥छ । अरुर्मनश्चक्षुश्चेतो- रहो- रजसां लुक् च्वौ ॥ ७।२।१२७ ॥ [ अरुर्मनश्चक्षुश्चेतोरहोरजसाम् ] अरुश्च मनश्च चक्षुश्च चेतश्च रहश्च रजश्च = अरुर्मनश्चक्षुश्चेतोरहोरजांसि तेषाम् । [ लुक् ] लुक् प्रथमा सि । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy