________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां ।
[दक्षिणपश्चार्द्धः, दक्षिणापरार्द्धः ] दक्षिणा चासौ अपरा च = दक्षिणापरा । 'सर्वादयोऽस्यादौ' ( ३।२२६१) पुंवत् । दक्षिणापरस्या अर्द्धः = दक्षिणपश्चार्द्धः । अनेन विकल्पेन अपरशब्दस्य " पश्च" देशः ।
१५२
[ उत्तरपश्चार्द्धः, उत्तरापरार्द्धः ] उत्तरा चासौ अपरा च = उत्तरापरा । 'सर्वादयोऽस्यादौ' (३।२२६१) पुंवत् । उत्तरापरस्या अर्द्ध: उत्तरपश्चार्द्धः । अनेन विकल्पेन अपरशब्दस्य " पश्च" देशः ॥छ ||
=
कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे स्विः ॥ ७।२।१२६ ॥
[ कृभ्वस्तिभ्याम् ] भूश्च अस्तिश्च = भ्वस्ति, काश्च (का च) भ्वस्तिश्च (च) कृभ्वस्तिभ्याम् । तृतीया भ्याम् ।
[ कर्मकतृभ्याम् ] कर्म च कर्ता च = कर्मकर्तृणी, ताभ्याम् = कर्मकर्तृभ्याम् । पञ्चमी भ्याम् ।
[ प्रागतत्तत्त्वे ] न तद् मण्ड्यते । न सः = असः, अतस्य भावः = अतत्त्वम् । 'भावे त्व- तल्' (७/११५५) त्वप्र० । प्राक् पूर्वं तत्त्वं = प्रागतत्तत्त्वम्, तस्मिन् ।
अभूततद्भाव इत्यर्थः । अविद्यमानस्य विद्यमानत्वे इत्यर्थः ।
[च्विः ] च्चि प्रथमा सि । 'सो रु: ' (२१।७२ ) स०र० ।
द्रव्यस्य गुणक्रियाद्रव्यसम्बन्धसमूहविकारयोगे प्रागतत्तत्त्वमुदाहार्यम् ।
[ शुक्लीकरोति पटम् ] अशुक्लं शुक्लं करोति = शुक्लीकरोति पटम् । अनेन च्चिप्र० । 'ईश्च्चाववर्णस्याऽनव्ययस्य' (४|३|१११) अ० ई० । 'अप्रयोगीत्' ( १ । १ । ३७) विलोपः । प्रागशुक्लं शुक्लं करोतीत्यर्थः ।
[ शुक्लीक्रियते पटः ] अशुक्लः शुक्लः क्रियते = शुक्लीक्रियते पटः । अनेन च्चिप्र० । 'ईश्च्वाववर्णस्या० ' (४|३|१११) अ० ई० । 'अप्रयोगीत् ' (१|१| ३७) विलोपः । प्रागशुक्लः शुक्लः क्रियत इत्यर्थः ।
[ शुक्लीकरणम् ] अशुक्लस्य शुक्लस्य करणं = शुक्लीकरणम् । अनेन च्चिप्र० । 'ईश्च्वाववर्णस्या० ' ( ४ | ३|१११ ) अ० ई० । 'अप्रयोगीत् ' (१|१|३७) च्चिलोपः ।
=
=
[ शुक्लीभवति पट: ] अशुक्लः शुक्लः भवति शुक्लीभवति पटः । अनेन च्चिप्र० । 'ईश्च्वाववर्णस्या० ' (४|३|१११) अ० ई० । 'अप्रयोगीत् ' (१।१ । ३७) विलोपः । प्रागशुक्लः पट इदानीं शुक्लो भवतीत्यर्थः ।
Jain Education International
कृभ्वस्तिनी, ताभ्याम् =
[ शुक्लीभवनम् ] अशुक्लस्य शुक्लस्य भवनं = शुक्लीभवनम् । अनेन विप्र० । 'ईश्च्वाववर्णस्या० ' ( ४|३|१११ ) ई० । 'अप्रयोगीत् ' (१।१।३७) विलोपः ।
अ०→
[ शुक्लीस्यात् पटः ] अशुक्लः शुक्लः स्यात् शुक्लस्यात् पटः । अनेन च्चिप्र० । 'ईश्च्वाववर्णस्या०' (४|३|१११) अ० ई० । 'अप्रयोगीत् ' (१।१।३७) च्चिलोपः । प्रागशुक्लः पट इदानीं शुक्लः स्यादित्यर्थः ।
= कारकीकरोति । अनेन च्चिप्र० ।
[कारकीकरोति चैत्रम् ] अकारकं कारकं करोति [कारकीभवति ] अकारकः कारको भवति [कारकीस्याच्चैत्रः ] अकारकः कारकः स्यात् = कारकीस्याच्चैत्रः । अनेन च्चिप्र० ।
कारकीभवति ।
[ दण्डीकरोति चैत्रम् ] अदण्डिनं दण्डिनं
करोति = दण्डीकरोति चैत्र: (त्रम्) ।
[ दण्डीभवति ] अदण्डी दण्डी भवति
दण्डीभवति ।
=
=
=
For Personal & Private Use Only
www.jainelibrary.org