SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ [ अधरेद्युः ] अधरस्मिन्नहनि = अधरेद्युः । अनेन एस्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् । [ उत्तरेद्युः] उत्तरस्मिन्नहनि 'अव्ययस्य' (३|२|७) सिलुप् । [ अन्येद्युः ] अन्यस्मिन्नहनि 'अव्ययस्य' (३|२|७) सिलुप् । = अन्येद्युः । अनेन एस्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । अन्यतरेद्युः । अनेन एद्युस्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा [ इतरेद्युः ] इतरस्मिन्नहनि इतरेद्युः । अनेन एस्प्र० । 'अवर्णवर्णस्य' (७७४२६८) अलुक् । प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् ॥छ । = [ अन्यतरेद्युः ] अन्यतरस्मिन्नहनि सि । 'अव्ययस्य' (३।२।७) सिलुप् । उत्तरेद्युः । अनेन एस्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । = Jain Education International उभयाद् द्युस् च ॥ ७२॥९९ ॥ [ उभयात् ] उभय पञ्चमी ङसि । [स्] द्युस् प्रथमा सि । [च] च प्रथमा सि । [ उभयद्युः, उभयेद्युः] उभयस्मिन्नहनि = उभयद्युः, उभयेद्युः । अनेन घुस् - एस्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् छा १३७ ऐषम: - परुत्-परारि वर्षे ॥ ७२॥१०० ॥ [ ऐषमः परुत्परारि ] ऐषमश्च परुच्च परारिश्च = ऐषमः परुत्परारि । [ वर्षे ] वर्ष सप्तमी ङि । ->> [ ऐषमः ] अस्मिन् संवत्सरे = ऐषमः । अनेन समसिण्प्र० समस्-इदम्स्थाने “इ”देशश्च निपात्यते । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः ऐ । 'नाम्यन्तस्था - कवर्गात् ० ' (२|३|१५ ) षत्वम् । इमकस्मिन् = ऐषमः । अनेन समसिण्प्र० समस्- इमकशब्दस्य "इ" देशश्च निपात्यते । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) वृद्धिः ऐ । 'नाम्यन्तस्था- कवर्गात् ' (२।३।१५) षत्वम् । [ परुत्] पूर्वस्मिन् परस्मिन् वा संवत्सरे परुत् । अनेन उत्प्र०-पूर्व-परयोः परादेशश्च निपात्यते । [परारि ] पूर्वतरे परतरे वा संवत्सरे परारि । अनेन आरिप्र० - पूर्वतरस्य परतरस्य वा परदेशश्च निपात्यते ॥छ । अनद्यतने र्हिः ॥ ७।२।१०१ ॥ = = [ अनद्यतने] न अद्यतनमनद्यतनम्, तस्मिन् । 'अन् स्वरे' ( ३।२।१२९) अन् । [:] हि प्रथमा सि । [ कर्हि ] कस्मिन्ननद्यतने काले = कर्हि । अनेन हिप्र० । 'किमः कस्तसादौ च ' (२|१|४०) किम् ० → क० । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy