SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ [ इत: ] इदम् । अस्मात् = इतः । अनेन तस्प्र० - इदम्स्थाने "इ" निपातः । इदम् । कुत्सितात् अल्पात् अज्ञातात् अस्मात् = इमकस्मात् । 'लोकात् ' (१|१|३) "अम्" विश्लेषियइ । 'त्यादि - सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्' (७|३|२९) अक्प्र० । 'दो मः स्यादौ' (२|१|३९) द० म० । 'सर्वादेः स्मैस्मात् (तौ) ' (१।४।७) ङसिस्थाने "स्मात् " आदेशे वाक्यसाधनेयं इमकस्मात् = इत: । अनेन तस्प्र० - इमकस्थाने "इ" आदेशश्च । [ अतः ] एतद् । एतस्मात् अतः । अनेन तस्प्र० एतद्स्थाने "अ" देशश्च । कुत्सित एषः = एतकस्मात् । ‘लोकात्' (१।१।३) “अद्" विश्लेषियइ । 'त्यादि - सर्वादे: ० ' ( ७|३|२९) अक्प्र० । एतकस्मात् = अत: । अनेन तस्प्र०एतकस्थाने "अ" देशश्च । = १३३ [ कुत: ] किम् । कस्मात् = कुतः । अनेन तस्प्र० - किम्स्थाने "कु" देशश्च । इह पञ्चम्या इति नानुवर्त्तते । लक्षणान्तरेण तसि तसौ वा सिद्धे आदेशमात्रं विधीयते । तेन [ इतो भवान् ] इदम् । अयं भवान् । 'भवत्वायुष्मद्-दीर्घायुर्देवानांप्रियैकार्थात्' (७२।९१) तस्प्र० । अनेन "इ"देश: । [ अतो भवान् ] एतद् । एष भवान् । 'भवत्वायुष्मद्-दीर्घायुर्देवानांप्रियैकार्थात्' (७।२।९१) तस्प्र० । अनेन "अ" देशः । Jain Education International [ इत आस्यताम्] इदम् । अस्मिन् = इतः । 'आद्यादिभ्यः' (७२।८४) तसुप्र० तस् । 'आसिक् उपवेशने' (१११९) आस् । पञ्चमी ताम् । 'क्यः शिति' (३।४।७०) क्यप्र० य ॥छा भवत्वायुष्मद्-दीर्घायुर्देवानांप्रियैकार्थात् ॥ ७।२।९१ ॥ [ भवत्वायुष्मद्दीर्घायुर्देवानांप्रियैकार्थात् ] भवतुश्च आयुष्मांश्च दीर्घायुश्च देवानांप्रियश्च = भवत्वायुष्मद्दीर्घायुर्देवानांप्रियाः । भवत्वायुष्मद्दीर्घायुर्देवानांप्रियैः एकार्थं भवत्वायुष्मद्दीर्घायुर्देवानांप्रियैकार्थम्, तस्मात् । [ स भवान्, ततो भवान् ] तद् मण्ड्यते । स भवान् ततः । [ तौ भवन्तौ, ततो भवन्तौ ] तौ भवन्तौ, ततः । [ ते भवन्तः, ततो भवन्तः ] ते भवन्तः, ततः । [ तं भवन्तम्, ततो भवन्तम् ] तं भवन्तम्, ततः । [ तेन भवता, ततो भवता] तेन भवता, ततः । [तस्मै भवते, ततो भवते ] तस्मै भवते, ततः । [ तस्माद्भवतः, ततो भवतः ] तस्माद् भक्तः, ततः । [ तस्य भवतः, ततो भवतः ] तस्य भवतः, ततः । [तस्मिन् भवति, ततो भवति ] तस्मिन् भवति, ततः । अनेन तस्प्र० सर्वत्र । [ अयं भवान्, इतो भवान् ] इदम् । अयं भवान् इतः । अनेन तस्प्र० । 'इतोऽतः कुतः' (७२।९०) "इ" देशश्च । [ को भवान् कुतो भवान् ] किम् । कस्मात् = कुतः । अनेन तस्प्र० । 'इतोऽतः कुतः' (७२।९० ) " कु" देशश्च । 5 इदमुदाहरणं बृहद्वृत्तौ नास्ति । = For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy