SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ [ इत्थंजातीय: ] अनेन प्रकारेण = इत्थम् । 'कथमित्थम् ' ( ७|२|१०३ ) इत्थम् निपात्यते । इत्थं प्रकारोऽस्य इत्थंजातीयः । अनेन जातीयप्र० → जातीय । रित्करणं 'रिति' (३।२।५८) इत्यनेन सूत्रेण पुंवद्भावार्थः ॥छ कोण्वादेः ॥ ७२७६ ॥ [ कोऽण्वादेः ] क प्रथमा सि । 'सो रुः ' (२1१/७२ ) स०र० । अणुरादिर्यस्य सः = अण्वादिः, तस्मात् । [ अणुकः पटः ] अणुः प्रकारोऽस्य = अणुकः पटः । अनेन कप्र० । [ स्थूलकः पटः ] स्थूलः प्रकारोऽस्य = स्थूलकः पटः । अनेन कप्र० । [ अणुका माषा: ] अणुः प्रकार एषाम् [ स्थूलका माषा: ] स्थूलः प्रकार एषां = [ माषकं हिरण्यम् ] माषः प्रकारोऽस्य तत् = माषकं हिरण्यम् । अनेन कप्र० । [ इषुका ] इषुः प्रकारोऽस्याः इषुका । अनेन कप्र० । 'आत्' (२|४|१८) आप्प्र० आ । [ गोलिका ] गोलिका इषुवत् धनुषा या क्षिप्यते । अनेन कप्र० । 'आत्' (२|४|१८) आप्प्र० → आ । गणोऽत्र ॥छ || जीर्ण-गोमूत्रा-वदा - सुरा-यव-कृष्णाच्छाल्याच्छादन - सुरा - ऽहि-व्रीहि तिले ॥ ७२॥७७॥ [ जीर्णगोमूत्राऽवदातसुरायवकृष्णात् ] जीर्णं च गोमूत्रश्च अवदातश्च सुरा च यवश्च कृष्णश्च ऽवदातसुरायवकृष्णम्, तस्मात् । = = अणुका: माषाः । अनेन कप्र० । जस् । स्थूलकाः माषाः । अनेन कप्र० । जस् । [ कृष्णकास्तिलाः ] कृष्णः प्रकार एषां Jain Education International [ शाल्याच्छादनसुराऽहिव्रीहितिले ] शालिश्च आच्छादनं च सुरा च अहिश्च व्रीहिश्च तिलश्च = शाल्याच्छादनसुराऽ हिव्रीहितिलम्, तस्मिन् । [ जीर्णकाः शालयः ] जीर्णः प्रकार एषां जीर्णकाः शालयः । अनेन कप्र० । प्रथमा जस् । [ गोमूत्रकमाच्छादनम् ] गोमूत्रवर्ण (:) प्रकारोऽस्य = गोमूत्रकमाच्छादनम् । अनेन प्र० । [ अवदातिका सुरा ] अवदातः प्रकारोऽस्य = अवदातिका सुरा । अनेन कप्र० । 'आत्' (२|४|१८) आपूप्र० → आ । 'अस्याऽयत्-तत्- क्षिपकादीनाम् ' (२|४|१११ ) इ । = = [ सुरकोऽहिः ] सुरावर्णः प्रकारोऽस्य = सुरकोऽहिः । अनेन कप्र० । 'यादीदूतः के' (२|४|१०४) ह्रस्वत्वम् । [ यवका व्रीहयः ] यवः प्रकार एषां = यवका व्रीहयः । अनेन कप्र० । प्रथमा जस् । कृष्णकास्तिलाः । अनेन कप्र० । प्रथमा जस् ||छ|| १२७ = भूतपूर्वे प्रद् ॥ ७२॥७८॥ [ भूतपूर्वे ] भूतपूर्व सप्तमी ङि । [ प्वरद् ] प्चरट् प्रथमा सि । अतः परं प्रायः स्वार्थिकाः प्रत्ययाः । तत्रोपाधिः प्रकृतेर्विज्ञायते स प्रत्ययस्य द्योत्यो भवति । For Personal & Private Use Only = गोमूत्र - www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy