SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२६ [वैमुक्तः ] विमुक्तशब्दोऽस्मिन्नध्यायेऽनुवाके वास्ति = वैमुक्तः । अनेन अण्प्र० तद्धिते' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४२६८) अलुक् । [ दैवासुरः ] देवासुरशब्दोऽस्मिन्नध्यायेऽनुवाके वास्ति = दैवासुरः । अनेन अण्प्र० अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४।६८) अलुक् । गणोऽत्र ॥छ । घोषदादेरकः ॥ ७२॥७४॥ [ घोषदादेः ] घोषत् आदिर्यस्य सः = घोषदादिः, तस्मात् । [ अकः ] अक प्रथमा सि । 'सो रुः' (२|१|७२) स०र० । [ घोषदकः ] घोषच्छब्दोऽस्मिन्नध्यायेऽनुवाके वास्ति घोषकः । अनेन अकप्र० । [ गोषदकः ] गोषच्छब्दोऽस्मिन्नध्यायेऽनुवाके वास्ति = गोषदकः । अनेन अकप्र० । [ इषेत्वकः ] इषेत्व (त्वा) शब्दोऽस्मिन्नध्यायेऽनुवाके वास्ति (७।४।६८) अवर्णस्य लुक् । गणोऽत्र ॥छ || = → Jain Education International श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । → अ । 'वृद्धिः स्वरेष्वादेणिति = = [प्रकारे ] प्रकार सप्तमी ङि । [ जातीयर् ] जातीयर् प्रथमा सि । सामान्यस्य भिद्यमानस्य यो विशेषो विशेषान्तरानुप्रवृत्तः स प्रकारः । [ पटुजातीयः ] पटुः प्रकारोऽस्य = पटुजातीयः । अनेन जातीयप्र० [ मृदुजातीय: ] मृदुः प्रकारोऽस्य मृदुजातीयः । अनेन जातीयप्र० यज्जातीयः । अनेन जातीयप्र० [ यज्जातीयः] यत्प्रकारोऽस्य → जातीय । [ तज्जातीय: ] तत्प्रकारोऽस्य तज्जातीयः । अनेन जातीयप्र० जातीय । [ नानाजातीयः ] नानाभूतः प्रकारोऽस्य नानाजातीयः । अनेन जातीयप्र० → जातीय । [ एवंजातीयः ] एवंभूतः प्रकारोऽस्य = एवंजातीयः । अनेन जातीयप्र० जातीय । [ यथाजातीय: ] येन प्रकारेण = यथा । 'प्रकारे था' (७२ १०२) थाप्र० । यथा प्रकारोऽस्य अनेन जातीयप्र० → जातीय । - = = इषेत्वकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' प्रकारे जातीयर् ॥ ७।२।७५ ॥ → जातीय । → जातीय । [ तथाजातीय: ] तेन प्रकारेण = तथा । 'प्रकारे था' (७।२।१०२) थाप्र० । तथा प्रकारोऽस्य जातीय जातीय । -> For Personal & Private Use Only →>>> = = यथाजातीयः । [ कथंजातीयः ] केन प्रकारेण = कथम् । 'कथमित्थम्' (७।२।१०३) "कथम् " निपात्यते । कथं प्रकारोऽस्य = कथंजातीयः । अनेन जातीयप्र० → जातीय । तथाजातीयः । अनेन www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy