________________
१२६
[वैमुक्तः ] विमुक्तशब्दोऽस्मिन्नध्यायेऽनुवाके वास्ति = वैमुक्तः । अनेन अण्प्र० तद्धिते' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४२६८) अलुक् ।
[ दैवासुरः ] देवासुरशब्दोऽस्मिन्नध्यायेऽनुवाके वास्ति = दैवासुरः । अनेन अण्प्र० अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४।६८) अलुक् ।
गणोऽत्र ॥छ ।
घोषदादेरकः ॥ ७२॥७४॥
[ घोषदादेः ] घोषत् आदिर्यस्य सः =
घोषदादिः, तस्मात् ।
[ अकः ] अक प्रथमा सि । 'सो रुः' (२|१|७२) स०र० ।
[ घोषदकः ] घोषच्छब्दोऽस्मिन्नध्यायेऽनुवाके वास्ति घोषकः । अनेन अकप्र० ।
[ गोषदकः ] गोषच्छब्दोऽस्मिन्नध्यायेऽनुवाके वास्ति = गोषदकः । अनेन अकप्र० ।
[ इषेत्वकः ] इषेत्व (त्वा) शब्दोऽस्मिन्नध्यायेऽनुवाके वास्ति (७।४।६८) अवर्णस्य लुक् ।
गणोऽत्र ॥छ ||
=
→
Jain Education International
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
→ अ । 'वृद्धिः स्वरेष्वादेणिति
=
=
[प्रकारे ] प्रकार सप्तमी ङि । [ जातीयर् ] जातीयर् प्रथमा सि ।
सामान्यस्य भिद्यमानस्य यो विशेषो विशेषान्तरानुप्रवृत्तः स प्रकारः । [ पटुजातीयः ] पटुः प्रकारोऽस्य = पटुजातीयः । अनेन जातीयप्र० [ मृदुजातीय: ] मृदुः प्रकारोऽस्य मृदुजातीयः । अनेन जातीयप्र० यज्जातीयः । अनेन जातीयप्र०
[ यज्जातीयः] यत्प्रकारोऽस्य → जातीय । [ तज्जातीय: ] तत्प्रकारोऽस्य तज्जातीयः । अनेन जातीयप्र० जातीय । [ नानाजातीयः ] नानाभूतः प्रकारोऽस्य नानाजातीयः । अनेन जातीयप्र० → जातीय । [ एवंजातीयः ] एवंभूतः प्रकारोऽस्य = एवंजातीयः । अनेन जातीयप्र० जातीय ।
[ यथाजातीय: ] येन प्रकारेण = यथा । 'प्रकारे था' (७२ १०२) थाप्र० । यथा प्रकारोऽस्य अनेन जातीयप्र० → जातीय ।
-
=
=
इषेत्वकः । अनेन अकप्र० । 'अवर्णेवर्णस्य'
प्रकारे जातीयर् ॥ ७।२।७५ ॥
→
जातीय ।
→ जातीय ।
[ तथाजातीय: ] तेन प्रकारेण = तथा । 'प्रकारे था' (७।२।१०२) थाप्र० । तथा प्रकारोऽस्य
जातीय
जातीय ।
->
For Personal & Private Use Only
→>>>
=
=
यथाजातीयः ।
[ कथंजातीयः ] केन प्रकारेण = कथम् । 'कथमित्थम्' (७।२।१०३) "कथम् " निपात्यते । कथं प्रकारोऽस्य = कथंजातीयः । अनेन जातीयप्र० → जातीय ।
तथाजातीयः । अनेन
www.jainelibrary.org