SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ [ प्रज्ञाल, प्रशिल, प्रज्ञावान् ] प्रज्ञा अस्यास्ति प्रज्ञाल प्रशिलः । अनेन ल इलप्र० । 'अवर्णैवर्णस्य' I (७|४|६८) आलुक् । एवम् - प्रज्ञावान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७|२|१) मतुप्र० मत् । प्रथमा सि । 'ऋदुदित: ' (१।४।७०) नोऽन्तः । 'मावर्णान्तोपान्ता० ' (२।१।९१) म०व० । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलुक् । - [पर्णल:, पणिल:, पर्णवान् ] पर्णान्यस्य सन्ति = पर्णलः पणिलः । अनेन ल इलप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । एवम्-पर्णवान् । तदस्याऽस्त्य०' (असर) मतुप्र० → मत् । " [ उदकलः, उदकिलः उदकवान्] उदकमत्रास्ति = उदकलः उदकिलः । अनेन (७४६८) अलुक् । एवम् उदकवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७।२।१) मतुप्र० " " Jain Education International " १०३ [ फेनल:, फेनिलः, फेनवान् ] फेनोऽत्रास्ति = फेनलः, फेनिलः । अनेन ल - इलप्र० । 'अवर्णेवर्णस्य' (७७४६८) अलुक् । एवम् फेनवान् । 'तदस्या०' (७२१) मतुप्रमत् ॥छ। काला जटा घाटात् क्षेपे ॥ ७२२३ ॥ [ कालाजटाघाटात् ] काला च जटा च घाटा च= कालाजटाघाटम् । 'क्लीबे' (२२४९७) स्व: । तस्मात् । [ क्षेपे] क्षेप सप्तमी ङि । [कालाल:, कालिल: ] काला अस्यास्ति = कालालः, कालिलः । अनेन ल- इलप्र० । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । पादस्नसाविशेषः । [जटाल:, जटिल ] जटा अस्यास्ति जटाल: जटिलः । अनेन ल इलप्र० । 'अवर्णवर्णस्य' (७।४।६८) आलायै । आलुक् [ घाटाल:, घाटिल: ] घाटा- कृकाटिका अस्यास्ति = घाटाल:, घाटिलः । अनेन ल - इलप्र० । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । मतुना क्षेपो न गम्यते इति क्षेपे मतुर्न भवति । [कालावान्] काला अस्यास्ति = कालावान् । 'तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७ २ १) मतुप्र० मत् । शेषं स्पष्टम् ॥छ। वाच आला ॥ ७।२।२४ ॥ ल इलप्र० । 'अवर्णेवर्णस्य' मत् । [ वाच: ] वाच् पञ्चमी ङसि । [ आलाटौ ] आलश्च आटश्च = [ वाचाल, वाचाट: ] नित्यं वागस्यास्ति = वाचालः, वाचाटः । अनेन आल आटप्र० । [ वाग्मी, वाग्वान्] प्रशस्ता वागस्यास्ति = वाग्मी, वाग्वान् । 'ग्मिन्' (७।२।२५) इत्यनेन ग्मिन्प्र० । 'तदस्याऽस्त्य०' (७१) मतुप्रमत् प्रथमा सि' इन्- हन्०' (१६४२८७) दीर्घः । दीर्घङ्याब्०' (१।४।४५) सिलुक्। 'नाम्नो नोऽनन: ' (२२११९१) नलुक्। 'मावर्णान्तोपान्ता०' (२११९४ ) म० ० ॥ । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy