SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ [रसी इक्षुः ] रसोऽत्रास्ति = रसी इक्षुः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४।६८) अलुक् । 'स्त्रियां नृतो० ' (२|४|१) ङी । [ रूपिको दारकः ] रूपमत्रास्ति [ रूपिणी कन्या ] रूपमत्रास्ति नृतोऽस्व ० ' (२|४|१) ङी । [ रूपिष्ववधि: ] रूपमेष्वस्ति अवधिज्ञानस्य प्रवृत्तिरित्यर्थः । = = = रूपिको दारकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । रूपिणी कन्या । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'स्त्रियां रूपीणि, तेषु । अनेन इन्प्र० । 'अवर्णवर्णस्य' (७|४|६८) अलुक् । रूपिद्रव्येषु [ रूपिसमवायाच्चाक्षुषाणि ] रूपिसमवायाच्चाक्षुषाणि । चक्षुषा गृह्यन्ते चाक्षुषाणि । 'क्वचित्' ( ६ २ १४५) इत्यनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः आ । 'नाम्यन्तस्था - कवर्गात् ० ' (२।३।१५) षत्वम् । Jain Education International ९७ [ स्पर्शिको वायुः ] स्पर्शोऽस्यास्ति = स्पर्शिको वायुः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [गन्धिकः, गन्धी ] गन्धोऽस्यास्ति = गन्धिकः, गन्धी । अनेन इक इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । यदा तु कस्यचिद्रूपं रस इत्यादि नाम भवति तदा भवत्येव ॥छ। अशिरसोऽशीर्षश्च ॥ ७२॥७ ॥ [ अशिरसः ] अशिरस् पञ्चमी ङसि । [ अशीर्ष: ] अशीर्ष प्रथमा सि । - [च] च प्रथमा सि । [ अशीर्षिकः, अशीर्षी, अशीर्षवान् ] न शिरस् । नास्ति शिरोऽस्य = अशीर्षिकः, अशीर्षी, अशीर्षवान् । अनेन इक- इन्- मतुप्र० → मत्- अशिरस् शब्दस्य अशीर्षदेशश्च । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । इकेनोः 'शीर्षः स्वरे तद्धिते' (३।२।१०३) इति शीर्षादेशो विद्यत एव, मतौ त्वशिरसोऽशीर्षभावोऽनेन विधीयते ॥छ | अर्थाऽर्थान्ताद् भावात् ॥ ७२८ ॥ [ अर्थाऽर्थान्तात् ] अर्थश्च अर्थान्तश्च = अर्थाऽर्थान्तम्, तस्मात् । [ भावात् ] भाव पञ्चमी ङसि । नियमार्थमिदम् । उभयथा चायं नियमो वाक्यभेदेन क्रियते, भाववाचिन एवैतौ प्रत्ययौ भवतः, भाववाचिनश्चैतावेवेकेनौ भवतः अनुक्रमेण प्रत्ययनियमः - प्रकृतिनियमः । [ अर्थिकः, अर्थी ] 'अर्थणि उपयाचने' (१९३१) अर्थ । 'युजादेर्नवा' (३|४|१८) विकल्पत्वात् णिग् । अर्थनमर्थः । 'युवर्ण-वृ-दृ-वश-रण- गमृद्-ग्रहः' (५।३।२८) अल्प्र० अ । 'णेरनिटि' (४|३|८३) णिलुक् । अर्थोऽस्यास्तीति अर्थिकः, अर्थी । अनेन इक - इन्प्र० । 'अवर्णेवर्णस्य' (७४६८) अलुक् । [ प्रत्यर्थिकः, प्रत्यर्थी ] प्रतीपमर्थनं प्रत्यर्थः, सोऽस्यास्तीति प्रत्यर्थिकः प्रत्यर्थी । शत्रुरित्यर्थः । अनेन इकइन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy