________________
९६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[सिंहवान् ] सिंहोऽत्रास्ति = सिंहवान् ।
[वृक्षवान्] वृक्षोऽत्रास्ति = वृक्षवान् ।
[प्लक्षवान्] प्लक्षोऽत्रास्ति = प्लक्षवान् ।
[द्रव्यवान्] इं (११) - दुं (१२) - 'वें गतौ' (१३) द्रु । द्रोस्तुल्यः = द्रव्यम् । 'द्रोभव्ये' (७१।११५) . ' यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । द्रव्यं विद्यतेऽस्य = द्रव्यवान् ।
[क्रव्यवान् ] क्रव्यं-मांसं विद्यतेऽस्य = क्रव्यवान् । [सस्यवान् ] सस्य-धान्यं विद्यतेऽस्य = सस्यवान् । [माल्यवान्] माल्यं विद्यतेऽस्य = माल्यवान् । [पुण्यवान् ] पुण्यं विद्यतेऽस्य = पुण्यवान् । [सत्यवान् ] सत्यं विद्यतेऽस्य = सत्यवान् ।
[धनवान् ] धनं विद्यतेऽस्य = धनवान् । सर्वत्र 'तदस्याऽस्त्यस्मिन्निति मतुः' (७२।१) मतुप्र० → मत् । 'मावर्णान्तो०' (२।१।९४) म० → व० ।
व्याघ्रादयो लोकप्रसिद्धा जातिशब्दाः, द्रव्यादयस्तु सुशास्त्रप्रसिद्धा जातिशब्दा इति दर्शयितुं तथेत्युक्तम् । क्वचिद्भवत: -
[तण्डुलिकः, तण्डुली] तण्डुलाः सन्त्यस्यां = तण्डुलिकः, तण्डुली । अनेन इक-इनप्र० । 'अवर्णेवर्णस्य'.. (७४/६८) अलुक् ।
[कर्पटिकः, कर्पटी] कर्पटोऽस्यास्ति = कर्पटिकः, कर्पटी । अनेन इक-इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८). अलुक् ।
[धनिकः, धनी ] धनमस्यास्ति = धनिकः, धनी । अनेन इक-इन्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । सप्तम्यर्थे च न भवतः - [ दण्डवद् गृहम् ] दण्डोऽस्मिन्नस्ति = दण्डवद् गृहम् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मनुप्र० → मत् । [वीरवान् ग्रामः] वीरोऽत्रास्ति = वीरवान् ग्रामः । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७२।१) मतुप्र० → मत् । क्वचित् सप्तम्यर्थेऽपि भवतः -
[खलिनी भूमिः ] खलानि अस्यां सन्ति = खलिनी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) ङी।
[शाद्वलिनी भूमिः ] शाद्वलोऽत्रास्ति = शाद्वलिनी भूमिः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) ङी ।
क्वचिद्भवत: - [रसिको नटः] रसोऽत्रास्ति = रसिको नटः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org