________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
[ नाविकः, नौमान् ] नौरस्यास्मिन् वास्तीति नाविकः, नौमान् । अनेन इक - मतुप्रमत् । [ कुमारिकः, कुमारीमान् ] कुमारी अस्यास्मिन् वास्तीति कुमारिकः, कुमारीमान् । अनेन इक- मतुप्र० 'अवर्णेवर्णस्य' (७|४|६८) ईलुक् ।
[ यवखदिकः, यवखदावान् ] खदनं = खदा । 'भिदादयः' (५|३|१०८) अप्र० अ । 'आत्' (२|४|१८) आप्प्र० अ । यवानां खदा - यवखदा । यवखदा अस्यास्ति = यवखदिकः, यवखदावान् । अनेन इक - मतुप्र० → मत् । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० → वत्वम् ।
[नावी ] नौरस्यास्मिन् वास्तीति नावी । मतान्तरे 'शिखादिभ्य इन्' (७|२४ ) इन्प्र० । प्रथमा सि । 'इन्- हन्पूषा ० ' (१।४।८७) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽनन: ' (२।१।९१) नलुक् ।
शिखादिभ्य इन् ॥ ७२॥४ ॥
शिखादयः, तेभ्यः शिखादिभ्यः । पञ्चमी भ्यस् ।
=
[ शिखादिभ्यः ] शिखा आदिर्येषां ते [इन् ] इन् प्रथमा सि ।
[[शिखी, शिखावान् ] शिखा अस्यास्ति (७|४|६८) आलुक् ।
[माली, मालावान् ] माला अस्यास्ति (७|४|६८) आलुक् ॥छ ।
[ कुमारी ] कुमारी अस्यास्मिन् = कुमारी । मतान्तरे 'शिखादिभ्य इन्' (७।२।४) इन्प्र० । प्रथमा सि । ‘इन्-हन्०’ (१।४।८७) दीर्घः । ‘दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ||छ||
=
=
=
Jain Education International
शिखी, शिखावान् । अनेन इन्- मतुप्र०
माली, मालावान् । अनेन इन्- मतुप्र०
व्रीह्यादिभ्यस्तौ ॥ ७२१५ ॥
[ व्रीह्यादिभ्यः ] व्रीहिरादिर्येषां ते = व्रीह्यादयः, तेभ्यः = व्रीह्यादिभ्यः । पञ्चमी भ्यस् ।
[ तौ ] तद् प्रथमा औ । 'आ द्वेरः ' (२|१|४२) द्० सन्ध्यक्षरैः' (१|२|१२) औ ।
[ व्रीहिकः, व्रीही, व्रीहिमान् ] व्रीह्योऽस्यास्मिन् वा सन्ति मतुप्रमत् । 'अवर्णेवर्णस्य' (७।४।६८) इवर्णस्य लुक् ।
-
=
→
-
९३
मत् ।
मत् ।
For Personal & Private Use Only
मत् । ‘अवर्णेवर्णस्य'
अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'ऐदौत्
'अवर्णेवर्णस्य'
व्रीहिकः, व्रीही, व्रीहिमान् । अनेन इक-इन्
[ मायिकः, मायी मायावान्, मायावी ] माया अस्यास्मिन् वा अस्ति = मायिकः, मायी मायावान् । अनेन इकमत् । एवम् - मायावी । 'अस् तपो माया मेधा-स्रजो विन्' (७।२।४७) विन्प्र० ॥छ ।
इन्- मतुप्र०
अतोऽनेकस्वरात् ॥ ७२२६ ॥
[ अतः ] अत् पञ्चमी ङसि ।
[ अनेकस्वरात् ] न विद्यते एकस्वरो यस्य सः = अनेकस्वर: । 'अन् स्वरे' ( ३।२।१२९) अन् । तस्मात् ।
[दण्डिकः, दण्डी, दण्डवान् ] दण्डोऽस्यास्ति = दण्डिकः, दण्डी, दण्डवान् । अनेन इक-इन्- मतुप्र० → मत् । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'मावर्णान्तो० ' (२।१।९४) म० → वत्वम् ।
www.jainelibrary.org