SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ 2. य एव नित्य - क्षणिकादयो नया मिथोऽनपेक्षाः स्वपरप्रणाशिनः । त एव तत्त्वं विमलस्य ते मुनेः परस्परेक्षाः स्वपरोपकारिणः । । - वृ. स्व., श्लो. 61 3. सदेकनित्यवक्तव्यास्तद्विपक्षाश्च ये नयाः । सर्वप्रदुष्यन्ति पुष्यन्ति स्यादितीह ते । । - वही, श्लो. 101 4. कथंचित्ते सदेवेष्टं कथंचिदसदेव तत् । तथोभयमवाच्यं च नययोगान्न सर्वथा । । - आ. मी., श्लो, 14 5. नयास्तव स्यात्पदसत्यलांछिता रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ - वृ. स्व. स्तो, श्लो, 65 6. आदीपमाव्योमसमस्वभावं स्याद्वादमुद्रानतिभेदिवस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः । । - अ. य. व्य., श्लो, 5. 7. उत्पादव्ययध्रौव्ययुक्तं सत् । - त. सू. 5/30 8. सद्द्रव्यलक्षणम् । - वही, सू. 5/29 9. भावस्स णत्थि णासो णत्थि अभावस्स चेव उप्पादो । गुणपज्जएसु भावा उप्पादवये पकुव्वंति । - पंचा. गाथा 15 10. नासतो विद्यते भावः नाभावो विद्यते सतः । - भ. गीता। 2/16 11. घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ।। - आ. मी, श्लोक 59 12. पयोव्रतो न दध्यत्ति न पयोदत्ति दधिव्रतः । अगोरसव्रतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ।। - आ. मी, श्लोक 60 13. द्रव्यंनित्यं, आकृतिरनित्या । सुवर्ण कयाचिदाकृत्या युक्तं पिण्डो भवति । पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते, रुचकाकृतिमुपमृद्य कटकाः क्रियन्ते, कटकाकृतिमुपमृद्य स्वस्तिकाः क्रियन्ते । पुनरावृत्तिः सुवर्णपिण्डः । पुनरपरया कृत्या युक्तः खदिराङ्गारसदृशे कुण्डले भवतः । आकृतिरन्या चान्या च भवति, द्रव्यं पुनस्तदेव, आकृत्युपमदने द्रव्यमेवावशिष्यते ।म. भा. प. प. आ. 1/1/11 पृ. 14 14. वर्धमानकभङ्गे च रुचकः क्रियते यदा । तथा पूर्वार्धिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः ।। मार्थिनस्तु माध्यस्थं तस्माद्वस्तु त्रयात्मकम् । नोत्पादस्थितिभङ्गानामभावे स्यान्मतित्रयम् । न नाशेन विना शोको नोत्पादेन विना सुखम् । स्थित्या विना न माध्यस्थं तेन सामान्य - नित्यता । । - मी. श्लो. वा., श्लो, 21-23, पृ. 619 15. अर्पितानर्पितसिद्धेः । - त. सू., 5/32 212 :: जैनदर्शन में नयवाद Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004231
Book TitleJain Darshan me Nayvad
Original Sutra AuthorN/A
AuthorSukhnandan Jain
PublisherBharatiya Gyanpith
Publication Year2010
Total Pages300
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy