________________
श्री सङ्घट्टकः
श्रीजिनदत्तसूरिभिरप्येनं दोषसमूहं रात्रिस्नात्रस्योपलभ्य प्रतिपादितम् ॥ जा रत्ती जारत्तीमिह रई जाइ जिणवरवरगिहेवि ॥ सा रयणी रयणियरस्स होउकह नीरयाण मया ॥
७२
अह्नि जिनमज्जनविधाने च नोक्तदोषलेशस्यापि सम्भवः ॥ जनसमक्षं दिवा तथाप्रवृत्तेर्लज्जनीयत्वेन राजनिग्रहभयेन च प्रायेणासंभवात् ॥ तस्माद्दिन एवं जिनस्नात्रं धर्मार्थिनां विधिप्रवहणानां श्रेयो न निशायामिति ॥
अत्र यद्यपीष्टावाप्तीत्यादिविशेषणकदम्बकं जिनगृहस्यैव सम्भवति न मज्जनस्य तथापि मज्जने सति तस्यैवंविधत्वमितिमज्जनस्य प्राधान्येन विवक्षणादुपचारेण मज्जनमप्येवं विशेषणानां चान्यत्र निवेशने विशेषणविशिष्टमुक्तमिति अन्यं रात्रिमज्जनस्यात्यन्तदोषतया सर्वथा निवार्यत्वं व्यज्यते ॥
एतेन यदपि कैश्चिदभिधीयते रात्रिस्नात्रेपि भगवतो न कश्चिद्दोषः जिनजन्ममज्जनस्य शक्रेण तथाविधानात् ॥ तथाहि सर्वेपि जिनेन्द्रा निशीथिनीयामद्वयसमय एव जायन्तेतदैव च सुरेन्द्रश्चामीकरगिरिशिखरं नीत्वा तान् स्नपयतीति श्रूयते ॥ तस्य च तथा सदोषत्वे शक्रस्तथा न तत् कुर्वीत ॥ महतां ह्यन्यथाकरणे तल्लोचनत्वात्तत्पथानुवर्त्तिनीनां प्रजानां दुर्गतिपाते न तेषां महाहान्यापत्तेः ॥
स्नात्रादिविधाविन्द्राचरितस्य सर्वैरपि जिनपथवर्त्तिभिः प्रामाण्योपगमात् ॥ यदुक्तम् ॥ तित्थयरे बहुमाणे, अभ्भासो तहय जीयकप्पस्स || देविंदाइअणुगिड़, गम्भीरपलोयणा लोए ॥
तस्मादिन्द्राचरितस्य प्रामाण्यन्निशायामपि स्नपनं विधातव्यमिति तदपास्तम् ॥ शक्रो जिनजन्ममज्जनं मेरौ करोतीति मन्यामहे ॥ नतु यामिनीयामद्वितय इति ॥ मेरुशिखरे सूर्योदयास्तमयाभावेन रात्रिंदिवव्यवहाराभावात् ॥
तथाहि । प्रत्यस्तमितैतत्क्षेत्रवर्त्तिदिनकरकिरणनिकारः कालविशेषो हि रात्रिरित्युच्यते तद्विपरीतश्च दिनमिति ॥ मेर्वपेक्षया रवेरत्यन्तनीचैर्वाहितत्वेन किरणानां चोपरिष्टात्तथाप्रसराभावेनाधस्तनभागस्यैवतत्प्रकाशविषयत्वात्तथाच कथं तत्र रात्रिंदिवविभागः स्यात् ॥
कथं तर्हि प्रकाशाभावे तत्रेन्द्राणां जिनमज्जनादिविधिरितिचेन्न ॥ रत्नसानोरधित्यकाया आतापकेन निरस्तपूषमयूखद्योतेन सततमुच्चरता बहलविमलमाणिक्यशिलामरीचिनिचयेन देवमहिम्ना च शश्वद्भास्वरत्वात् ॥ एवंचेन्द्राचरितावष्टम्भेन कथं रात्रिस्नात्रं समर्थमाणं चारिमाणमञ्चेत् ॥
इतोपि न रात्रिस्नात्रम् पुण्यपात्रम् ॥ भगवत्प्रतिकृतिपातुकसलिलपूरप्लाव्यमानस्य पिपीलीकादिजन्तुसन्तानस्य रक्षायतनाया रात्रौ दुःशकत्वात्, तत्प्रधानत्वाच्च जिनशासनस्य ॥ यदुक्तम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org