________________
५०
श्री सङ्घपट्टकः बोधितान्येव तानि यमाचार्यमिच्छन्ति, तस्यासौ ददाति तदीयानि च तानि भवन्तीत्यन पत्यस्यायं विधिः ॥
सापत्यस्यत्वऽपत्यान्यपि पूर्वाचार्यस्यैव ॥ यदाह॥ सारुवी जाजीवं पुव्वायरियस्स जेय पव्वावे॥ अहवाविएस छंदो इच्छाए जस्स सो देइ ॥ गृहस्थःपुनविविधो मुंडितः सशिखश्च स च द्विविधोपि पूर्वाचार्यस्य ॥ यानि च तेनोत्प्रव्रजनानन्तरं वर्षत्रयाभ्यन्तरे बोधयित्वा मुण्डीकृतानि तान्यपीति ॥ आह च ॥ जोपुणगिहत्थमुण्डो अहव अमुण्डोउ तिन्नि वरिसाणा ॥ आरेणं घव्वावे सयंच पुव्वायरियसव्वे॥
एवं चाभाव्यव्यवस्थायामागमे व्यवस्थापितायां भवत्प्रकल्पितसामान्यगृहिविषयाभाव्यव्यवस्थायाः क्वावकाशः येनेदानींतनरूढ्या प्रतिनियतगच्छविषयतया गृहिपरिग्रहः क्रियमाणो भवतः शोभेत ॥ किञ्च एषाप्याभाव्यव्यवस्था सुविहितानामेव प्रतिपादिता न पार्श्वस्थानाम् ॥
नन्वेवं तर्हि सम्यक्त्वदीक्षाक्षणे श्राद्धानां गुरवे स्वसमर्पणमुपचारवचनं प्रसज्येत, तन्नेदानीं तथाविधशरीरादिचेष्टाभिव्यंग्यबहुमानसारं नैसर्गिकभक्त्या तथाभिदधतां तेषा मौपचारिकभावाभावात् इतरथा सम्यक्त्वप्रतिपत्तेरनुपपत्तेः ॥
तदुक्तम् ॥ का भक्तिस्तस्य येनात्मा सर्वथा न हि युज्यते ॥ अभक्तेः कार्यमेवाहुरंशेनाप्यनियोजनम् ॥ न चैवं गुरोरपि तदनुमत्यादिना तद्गताधिकरणप्रसङ्गः ॥ ममकारविरहितत्वेन तस्य भगवदाज्ञयैव प्रवर्त्तमानस्य तदभावात् ॥ ___ यदुक्तम् ॥ गुरुणो विनाहिगरणं, ममत्तरहियस्स एत्थ वत्थुमि ॥ तब्भावसुद्धिहेतुं, आणाइ पयट्टमाणस्स ॥ एतेन श्रद्धानुगुण्येन दानोपदेशादिना गुरोर्यच्छ्राद्धस्वीकारसमर्थनं, तदप्यसङ्गतमेव ॥ स्वीकारमन्तरेणैव भावानुरूप्येण धर्मवृध्यर्थं गुरोस्तेषु सद्विषयदानाद्युपदेशप्रवृत्तेः॥ यदुक्तम् ॥ नाऊणयतब्भावं, जह होइ इमस्स धम्मवुट्ठित्ति । दाणादुवएसाओ, अणेण तह इत्थ जइव्वं ॥ ___ यदप्युक्तम् ॥ गृहिणां दिग्बन्धोपि यतिवन्न दुष्यतीति तदप्यसमीचीनम् ॥ दुविहा साहूण दिसा, तिविहा पुण साहुणीण विन्नेया ॥ इतिन्यायेन यतिदिग्बन्धवद्गृहिदिग्बन्धस्य क्वचिदप्यश्रवणादिति ॥ एवं च गृहिपरिग्रहस्सर्वथा यतीनां नोचितः ॥५॥
चैत्यस्य जिनगृहस्य स्वीकरणं स्वायत्ततापादानं तत्र ॥ तुरत्रापि प्रथमद्वारादस्य भेदमाह ॥ गर्हिततमं प्रत्यहं सकलचैत्यकृत्यचिन्तातद्रव्योपभोगादिना लोकेप्यतिनिन्दितं माठपत्यं मठनायकत्वं स्याद्भवेत् यतेच्नेः ॥ एतदुक्तं भवति ॥ चैत्यस्वीकारे हि यतीनां तच्चिन्तनं सकलमनुष्ठेयं तस्य चारम्भदोषवत्तया द्रव्यस्तवत्वेन यतीनां निवारणात् ॥ तदधिकगुण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org