________________
विभाग-१, बृहद्वृत्तिः
३९
जीर्णोद्धारादिचिन्तामकुर्वाणैस्तदनुवृत्तेरनुपपत्तेस्तस्मात्तच्चिन्ताप्रयुक्ता तदनुवृत्तिस्तां च श्राद्धैरेव कुर्वद्भिस्तदनुवृत्तिः कथं न स्यात् ॥
न चोक्तन्यायेन श्राद्धानां दुर्गतानां श्रीमतां चेदानीं तच्चिन्ताकरणासंभव इति वाच्यम् ॥ दुःषमदोषात्केषाञ्चित्तथात्वेप्यन्येषां महात्मनां शुद्धश्रद्धाबन्धुराणां तत्संभवात् ॥ तथाहि ॥ दृश्यन्त एव सम्प्रति केचन पुण्यभाजः श्रावकाः स्वकुटुम्बभाराटोपं क्षमतनयेषु निक्षिप्य जिनगृहादिचिन्तामेव सततं विददानाः ॥ अतस्तैरेवानुवृत्तिहेतुतच्चिन्तासिद्धेः किममी इदानीन्तना मुनयश्चैत्योपदेशादनेकानारम्भानारम्भमाणा मुधवै क्लिश्यन्ति ॥
यदपि जो जेणेत्यादि तीर्थानुच्छित्तिहेतोरपवादासेवनेन चैत्यवासस्थापनं तदपि भवतोऽविदितसिद्धान्ताभिप्रायतां प्रकटयति ॥ अन्यार्थत्वादस्य ॥ अत्र हि यः कश्चिद्यत्यादिर्येन ज्ञानादिना गुणेनाधिकः येन च विना यत्संघादिकार्यं महत्तमं न सिद्ध्यति तेन तत्र स्वगुणवीर्यस्फोरणं विधेयमित्ययमर्थः ॥ तथाह्येतदुत्तरार्द्धमेव स्थितम् ॥ सो तेण तंमि कज्जे सवत्थामं न हावेइ इति ।। अतो नैतस्मादपि भवदभिप्रेतसिद्धिः ॥
एवं च समस्तपरोपन्यस्तोपपत्तिनिराकरणात् यतीनां जिनभवनवासनिषेधसिद्धौ स्वपक्षे साधनमभिधीयते ॥ जिनगृहवासो मुनीनामयोग्यो, जायमानदेवद्रव्योपभोगत्वात् प्रतिमापुरतो भक्तवितीर्णबलिग्रहणवत् ॥
नचायमसिद्धो हेतुस्तत्र वसतां देवद्रव्यभोगस्योक्तन्यायेन साधितत्वात् ॥ नापि विरुद्धः हेतुर्मुनियोग्यतयाव्याप्यत्वे हि स स्यान्नचैवमस्ति ॥ देवद्रव्योपभोगस्य मुनि-योग्यतायाः प्रागेवापाकरणात् ॥ नाप्यनेकान्तिकः ॥ मुनियोग्येपि शुद्धवसत्यादौ हेतुवृत्तौ हि स भवेन्न चैवम् ॥ तत्र देवद्रव्योपभोगस्य लेशतोप्यभावात् ॥
नापि सत्प्रतिपक्षः प्रतिबलानुमानानागमोक्तत्वादिनां प्रागेव निरस्तत्वात् ॥ नापि बाधितविषयः प्रत्यक्षादिभिरनपहृतविषयत्वात् ॥ ननु प्रत्यक्षेणेव सम्प्रति जिनगृहे वासदर्शनेन तद्वासस्य धर्मिणो मुन्ययोग्यतायाः साध्यधर्मस्य हेतुविषयस्य बाधितत्वेन विषयापहारात्कथं न हेतु र्बाधितविषय इतिचेन्न ॥
तेषां मुन्याभासत्वेन तत्र तद्वासदर्शनेनापि तद्वासस्य मुन्ययोग्यताया बाधितत्वमितिहेतोर्विषयापहाराभावान्न बाधितविषयत्वमिति ॥ एवं साधनान्तरमपि प्रकृतिसिद्धयैदर्श्यते ।। जिनगृहवासो यतीनां वर्जनीयः ॥ पूज्याशातनाहेतुत्वात् ॥ गुर्वासनावस्थानवदिति ॥ अत्रापि हेत्वाभासोद्धारः स्वयमूह्यः ॥ तदेवमुपपन्नमेतद्यतिभिर्जिनगृहे न वस्तव्यमतिवृत्तार्थः
11911
इदानीं जिनाद्यासेवितत्वेन सिद्धान्तोक्तत्वेन च यतीनां परगृहवसतिं व्यवस्थापयन्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org