________________
१८६
श्री सङ्घपट्टकः नीतिभदितिसदाचारपारयणः, तद्वतो हि सर्वेऽपि साहाय्यं भजन्ते [ संदत्ते ]९ । तथा स्थैर्थीति, स्थैर्यकार्यारम्भेऽनौत्सुक्यं, तद्वान्, उत्सुका हि राभस्येन कार्यमारभमाणाः शास्तारमप्युद्वेजयन्ति १० । तथा धैर्याति, धैर्वी आपत्स्वपि मनसोऽक्षोभ्यत्वं, तद्वान्, अधीरोऽपि विनाकुलितचेता गुरुमपि हीलयति ११ । तथा सद्धर्मार्थीति, स [त् ]न् (?)-शोभनो धर्मो लोकप्रवाहरहित आज्ञानुगतः शुद्धो मार्गः, तस्यार्थी-गवेषकः १२ । तथा विवेकवानिति, पारिणामिक्या बुद्ध्या युक्तायुक्तविमर्शो विवेकः, तद्वान् १३ । तथा सुधीरिति, सुधी:-प्राज्ञः, अज्ञे हि वक्ताऽपि गुरुर्न किञ्चित्संस्कारमाधातुमिष्टे १४ । तदेवं पूर्वोदितसकलगुणग्रामसम्पन्नः त्वं भोः श्रोतः !, ततो मयोपदेशसर्वस्वं श्राव्यसे इति वृत्तार्थः ॥२॥ इदानीं योग्यश्रोतारं प्रति यद्वक्तव्यं तत्प्रस्तावनामारचयितुं वृत्तद्वयमाह
इह किल कलिकालव्यालवक्त्रान्तराल ॥३॥
प्रोत्सर्पद्भस्मराशिग्रहसखदशमाश्चर्यसाम्राज्यपुष्यन् ॥४॥ व्याख्या-एवंविधे प्राणिवर्गे सति साधुवेषैः सोऽयं 'पन्थाः' मार्गः अप्राथीति सम्बन्धः । 'अतानि' विस्तारितः, कोऽसौ ? 'पन्थाः'स्वेच्छाकल्पितं मतं 'स' इति सकलजनप्रसिद्धः 'अय'मिति इदानी प्रत्यक्षोपलक्ष्यमाणः । कथमप्राथि ? 'अभितः' समन्ताद् भूरिदेशेष्वित्यर्थः । कैः ? साधुवेषैः, साधोः सुविहितस्येव वेषो रजोहरणादिनेपथ्यं, न त्वाचारो येषां ते तथेति, सन्मुनिलिङ्गमात्रधारिभिः । कुत एतदित्याह-विषयिभिः, विषयन्ति-संसारगुप्तौ बध्नन्ति आसेविनं प्राणिनमिति विषयाः-शब्दादयः तद्वद्भिः, विषयासङ्गो हि यतीनां दीक्षया विरुद्ध्यते । किंरूपः पन्थाः ? [जिनोक्तिप्रत्यर्थी ]? जिनानामुक्तिर्वचनमागमः तस्य 'प्रत्यर्थी' विरोधी । कस्मादेवंविधः पन्थाः प्रथितस्तैः सक्लिष्टेत्यादि, सक्लिष्टः-सातत्येन धार्मिकजनोपतापकर्ता रौद्राध्यवसायवान्, द्विष्टो-मत्सरी-गुणवद्गुणध्वंसनप्रगुणबुद्धिः मूढो हेयोपादेयविमर्शशून्यः, प्रखलः-प्रकर्षेण पिशुनः गुणवद् गुणासढूषणारोपणचतुरः, जडो-दुर्मेधा यो जन-स्तेषामेव चतुर्विधः स सङ्घस्तस्याम्नायः-शिष्यप्रशिष्यादिसन्तानः तत्र रक्ताः-प्रीतिमन्तः, यद्वा सङ्क्लिष्टादिविशेषणोपेतो जनो नाम सुविहितसङ्घस्तस्याम्नायोगुरुपारम्पर्यागतश्रुतविरुद्धाचारणा तत्र रक्ताः-पक्षपातिनस्तैः, ते हि स्वसदृशजनाचरितं प्रामाण्येन प्रतिपद्यन्ते, अत एव एवंविधा जिनोक्तप्रत्यर्थिनमेव मार्ग प्रथयन्ति । अथ दीप्यमाने सूर्ये इव पारमेश्वरे पथि कुत एवं प्रथनस्य तमस इवावकाशस्तत्राह-'जगति' लोके 'विरलतां' स्तोकतां-अल्पजनाभ्युपगमनीयतां 'याति' प्राप्नुवति सति । कस्मिन् ? जैनेन्द्रमार्गेभगवत्प्रणीते शुद्ध प्रतिश्रोतसि पथि । कस्मादेतत् ? इत्यत आह-प्रोत्सर्पदित्यादि, प्रोत्सर्पत्श्रीवीरमुक्तिसमये तज्जन्मराशिसङ्क्रान्त्या तत्पक्षसङ्घस्य बाधाविधायित्वात् प्रोज्जृम्भमाणो भस्मराशिनामा-मङ्गलादिवत् क्रूरग्रहस्तस्य 'सखा' मित्रं, राजादित्वात् । ततश्च प्रोत्सर्पद्भस्म
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org