________________
७९
विभाग-१, बृहवृत्तिः
कुबोधोऽन्यथाव्यवस्थितस्य भगवदागमार्थस्याज्ञानाद्विशिष्टसंप्रदायाभावाद्वाऽन्यथापरिच्छेदः ॥ यद्वोभयाभावादन्यथापरिच्छेदः ॥ कुदेशना श्रुतोक्तार्थानां संशयादज्ञानान्मिथ्याभिनिवेशाद्वा वैपरीत्येन प्ररूपणम् ॥ यदुक्तम् ॥
सिद्धान्ताभिहितार्थानां व्यत्यासेन प्ररूपणा ।
याग्रहाभिनिवेशादेर्भणिता सा कुदेशना । अत्र च कुगुरुग्रहणेन कुदेशनालाभेपि पृथगुपदानं तस्याः सकलेतरदोषेभ्यो महत्त्वज्ञापनार्थम् ॥ ततः कुमतं चेत्यादिद्वन्द्वः ॥ तासामंशो लेशस्तस्मात् आस्तां कुमतादिभ्यः समग्रेभ्यः किन्त्वेषामंशमात्रादपि स्फुटं व्यक्तं निश्चितमितियावत् अनभिमतकारि अनिष्टविधायिदुरन्तसंसारकान्तारनिरन्तरपर्यटनकारणमित्यर्थः ॥
एतदुक्तं भवति ॥ जिनप्रवचनं हि सम्यग्ज्ञानदर्शनचारित्रसमुदायरूपं कुमतादीनि तु मिथ्यात्वरूपाणि ॥ तथाच श्राद्धादीनि कुतीर्थिककर्माणि यः श्राद्धोजिनार्चनादिवत्कर्तव्यान्येतानीतिधिया समस्तान्यपि करोति तस्य प्राक्तनमनुष्टानं सकलमपि विफलमिति किमत्र वक्तव्यम् ॥ यावदेतन्मध्यादेकादिकमपि तदंशादिकं वा यो विधत्ते तस्याप्येतदेवमेव ॥
यदुक्तम् ॥ श्राद्धप्रपारविशशिग्रहमाघमालासङ्क्रान्तिपूर्वपरतीथिकपर्वमालाः ॥ पापावहा विगलदुज्वलयुक्तिजाला जैनाः स्ववेश्मसु कथं रचयन्ति बालाः ॥ - तथा कुगुरुरपि यो भूयांस्युत्सूत्रपदानि प्रज्ञापयति तदाज्ञया वर्तमानस्य सर्वमेतद्भवहेतु रिति किमद्भुतं यावता यः पदमात्रमप्युत्सूत्रं प्ररूपयति तद्गिरापि प्रयतमानस्य तस्य मिथ्यादृष्टित्वेन तदाज्ञाप्रवृत्ते भवनिबन्धनत्वात् ॥ - यदुक्तम् ॥ उत्सूत्रोच्चयमुचूषः सुखजुषः सिद्धान्तपद्यामुषः प्रोत्सर्पद्भवतापकापथपुषः सम्यग्दृशांविद्विषः ॥ ये क्षुद्राः प्रतिजानते गुरुतया भूरीन्कुसूरीनहो, ते चुम्बन्तिसहस्रशः श्रमभरोदश्राश्चतस्रो गतिः॥ ___ तस्मादेवंविधस्य गुरोः परिहार एव श्रेयान् ॥ यदुक्तम् । अहितभयतः संत्रस्तानां नृणां शरणार्थिनाम् ॥ सुगतिसरणिं भव्यानां यः कुदेशनयानया ॥ कुनृपसुतवच्छीर्षश्रेणिं छिनत्त्यसिलेखया, भवति कुगुरुः स त्यक्तव्यः शिवस्पृहयालुभिः ॥ ..तथा कुग्राहस्याप्याभिनिवेशिकमिथ्यात्वरूपत्वात्तद्वाहुल्येनतत्तीव्रपरिणामतया वा सर्वमेतद्विधीयमानमसमञ्जसमिति किं चित्रंयावत्तदन्यतमत्वेन तन्मन्दपरिणामतया वा तदेकदेशेनापि ॥
तदुक्तम् ॥ कुग्रहाः समयनीतिबहिष्ठस्वाश्रयस्वमतिकल्पननिष्ठाः मानसाअभिनिवेशविशेषा दुर्ग्रहा इव भवार्तिकृतस्ते ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org