________________
ज्ञाताधर्मकथांग सूत्र
विवेचन - यहां प्रयुक्त 'चैत्य' शब्द का समीक्षात्मक दृष्टि से विचार करना आवश्यक है। चैत्य शब्द अनेकार्थक है। स्थानकवासी परम्परा के बहुश्रुत विद्वान् आचार्य श्री जयमलजी म. ने चैत्य शब्द के अर्थ के संबंध में विशेष गवेषणा की। उन्होंने उसके एक सौ बारह अर्थ बतलाए ।
* चैत्यः प्रासाद-विज्ञेयः १ चेइय हरिरुच्यते २। चैत्यं चैतन्य-नाम स्यात् ३ चेइयं च सुधा स्मृता ४॥ चैत्यं ज्ञानं समाख्यातं ५ चेइय मानस्य मानवः ६। चेइयं यतिरुत्तमः स्यात् ७ चेइय भगमुच्यते ८॥ चैत्य जीवमवाप्नोति ह चेई भोगस्य रंभणम् १०॥ चैत्यं भोग-निवृत्तिश्च ११ चेई विनयनीचकौ १२॥ चैत्यं पूर्णिमाचन्द्रः स्यात् १३ चेई गृहस्य रंभणम् १४। चैत्यं गृहमव्यावाधं १५ चेई च गृहछादनम् १६॥ चैत्यं गृहस्तंभं चापि १७ चेई नाम वनस्पतिः १८॥ चैत्यं पर्वताग्रे वृक्षः १६ चेई वृक्षस्यस्थूलनम् २०॥ चैत्यं वृक्षसारश्च २१ चेई चतुष्कोणस्तथा २२। चैत्यं विज्ञान-पुरुषः २३ चेई देहश्च कथ्यते २४॥ चैत्यं गुणज्ञो ज्ञेयः २५ चेई च शिव-शासनम् २६ । चैत्यं मस्तकं पूर्ण २६ चेई वपुहीनकम् २८॥ चेई अश्वमवाप्नोति २६ चेइय खर उच्यते ३०। चैत्यं हस्ती विज्ञेयः ३१ चेई च विमुखीं विदुः ३२॥ चैत्यं नृसिंह नाम स्यात् ३३ चेई च शिवा पुनः ३४। चैत्यं रंभानामोक्त ३५ चेई स्यान्मृदंगकम् ३६॥ चैत्यं शार्दूलता प्रोक्ता ३७ चेई च इन्द्रवारुणी ३८ । चैत्यं पुरंदर-नाम ३६ चेई चैतन्यमत्तता ४०॥ चैत्यं गृहि-नाम स्यात् ४१ चेई शास्त्र-धारणा ४२। चैत्यं क्लेशहारी च ४३ चेई गांधीं-स्त्रियः ४४॥ . चैत्यं तपस्वी नारी च ४५ चेई पात्रस्य निर्णयः ४६। चैत्यं शकुनादि-वार्ता च ४७ चेई कुमारिका विदुः ४८॥ चेई तु त्यक्त-रागस्य ४६ चेई धत्तूर कुट्टितम् ५०। चैत्यं शांति-वाणी च ५१ चेई वृद्धा वरांगना ५२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org