SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ सर्व जीवाभिगम-सर्व जीव नवविध वक्तव्यता ३९३ •••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••• अपढमसमयतिरिक्खजोणियस्स णं भंते!०? गोयमा! जहण्णेणं खुड्डागं भवग्गहणं समऊणं उक्कोसेणं वणस्सइकालो, पढमसमयमणूसे णं भंते!०? गोयमा! एक्कं समयं, अपढमसमयमणुस्से णं भंते!०? गोयमा! जहण्णेणं खुड्डागं भवग्गहणं समऊणं उक्कोसेणं तिण्णि पलिओवमाई पुव्वकोडिपुहुत्तमब्भहियाई, देवे जहा जेरइए, सिद्धे णं भंते! सिद्धेत्ति कालओ केवच्चिरं होइ? गोयमा!साइए अपज्जवसिए॥ ___पढमसमयणेरइयस्स णं भंते! अंतरं कालओ०? गोयमा! जहण्णेणं दस वाससहस्साइं अंतोमुहत्तमब्भहियाइं उक्कोसेणं वणस्सइकालो, अपढमसमयणेरइयस्स णं भंते! अंतरं०? गोयमा! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो, पढमसमयतिरिक्खजोणियस्स णं भंते! अंतरं कालओ०? गोयमा! जहण्णेणं दो खुड्डागाई भवग्गृहणाइं समऊणाई उक्कोसेणं वणस्सइकालो, अपढमसमयतिरिक्खजोणियस्स णं भंते! अंतरं कालओ०? गोयमा! जहण्णेणं खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगं, पढमसमयमणूसस्स जहा पढमसमयतिरिक्खजोणिस्स, अपढमसमयमणूस्स णं भंते! अंतरं कालओ०? गोयमा! जहण्णेणं खड्डागं भवग्गहणं समयाहियं उक्कोसेणं वणस्सइकालो, पढमसमयदेवस्स जहा पढमसमयणेरइयस्स अपढमसमयदेवस्स जहा अपढमसमयणेरइयस्स, सिद्धस्स णं भंते!? गोयमा! साइयस्स अपज्जवसियस्स णत्थि अंतरं॥ एएसि णं भंते! पढमसमयणेरइयाणं पढमसमयतिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाण य कयरे०? गोयमा! सव्वत्थोवा पढमसमयमणूसा पढमसमयणेरइया असंखेजगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असंखेजगुणा। एएसि णं भंते! अपढमसमयणेरइयाणं अपढमसमयतिरिक्खजोणियाणं अपढमसमयमणूसाणं अपढमसमयदेवाण य कयरे०? गोयमा! सव्वत्थोवा अपढमसमयमणूसा अपढमसमयणेरइया असंखेजगुणा अपढमसमयदेवा असंखेजगुणा अपढमसमयतिरिक्खजोणिया अणंतगुणा। एएसि णं भंते! पढमसमय णेरइयाणं अपढमसमयणेरइयाण य कयरे २....? गोयमा! सव्वत्थोवा पढमसमयणेरड्या Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004195
Book TitleJivajivabhigama Sutra Part 02
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2003
Total Pages422
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy