________________
अध्ययन १
पुरिसे करयलाओ आमलगं अभिणिव्वट्टित्ता णं उवदंसेज्जा-अयमाउसो! करयले अयं आमलए; एवमेव णत्थि केइ पुरिसे उवदंसेत्तारो-अयमाउसो! आया, इमं सरीरं । से जहा णामए केइ पुरिसे दहिओ णवणीयं, अभिणिव्वट्टित्ता णं उवदंसेग्जा-अयमाउसो! णवणीयं, अयं तु दही; एवमेव णत्थि केइ पुरिसे जाव सरीरं । से जहा:णामए केइ पुरिसे तिलहितो तेल्लं अभिणिव्वट्टित्ता णं उवदंसेज्जा-अयमाउसो ! तेल्लं, अयं पिण्णाए; एवमेव जाव सरीरं। से जहा णामए केइ पुरिसे इक्खूओ खोयरसं अभिणिव्वट्टित्ता णं उवदंसेज्जा-अयमाउसो ! खोयरसे, अयं छोए; एवमेव जाव सरीरं। से जहा णामए केइ पुरिसे अरणीओ अग्गिं अभिणिव्वट्टित्ता णं उवदंसेज्जाअयमाउसो ! अरणी, अयं अग्गी एवमेव जाव सरीरं । एवं असंते असंविज्जमाणे । जेसिं तं सुयक्खायं भवइ, तंजहा-अण्णो जीवो, अण्णं सरीरं; तम्हा ते मिच्छा ।
से हंता तं हणह-खणह-छणह-डहह-पयह-आलुंपह-विलुपह-सहसाक्कारेहविपरामुसह, एयावता जीवे णत्थि परलोए। ते णो एवं विप्पडिवेदेति, तं जहाकिरियाइ वा, अकिरिया इवा, सुक्कडे इ वा, दुक्कडे इ वा, कल्लाणे इ वा, पावए इवा, साहु इ वा, असाहु इवा, सिद्धि इवा, असिद्धि इवा, णिरए इवा, अणिरए इ वा । एवं ते विरूवरूवेहिं कम्म-समारंभेहिं विरूवरूवाइं काम-भोगाई समारभंति भोयणाए।
एवं एगे पागब्भिया णिक्खम्म मामगं धम्मं पण्णवेति। तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साहु सुयक्खाए समणे त्ति वा, माहणे त्ति वा, कामं खलु आउसो ! तुमं पूययामि तं जहा-असणेण वा, पाणेण वा, खाइमेण वा, साइमेण वा, वत्थेण वा, पडिग्गहेण वा, कंबलेण वा, पायपुंछणेण वा । तत्थेगे पूयणाए समाउढेिस, तत्येगे पूयणाए णिकाइंसु।। .. पुव्वमेव तेसिं णायं भवइ-समणा भविस्सामो, अणगारा, अकिंचणा, अपुत्ता, अपसू, पर-दत्त-भोइणो, भिक्खुणो पावं कम्मं णो करिस्सामो । समुट्ठाए ते अप्पणा अप्पडिविरया भवंति । सयमाइयंति, अण्णे वि आइयावेंति, अण्णं वि आयतंतं समणुजाणंति । एवमेव ते इत्थि-काम-भोगेहिं मुच्छिया, गिद्धा, गढिया, अज्झोववण्णा, लुद्धा, राग-दोस-वसट्ठा; ते णो अप्पाणं समुच्छेदेति, ते णो परं समुच्छेदेति, ते णो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org