SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्री सूयगडांग सूत्र श्रुतस्कंध २ तस्स णं रण्णो परिसा भवइ - उग्गा, उग्ग-पुत्ता, भोगा, भोग-पुत्ता, इक्खागाइ, इक्खागाइ - पुत्ता, णाया, णायपुत्ता, कोरव्वा, कोरव्व-पुत्ता, भट्टा, भट्ट- पुत्ता, माहणा, माहण- पुत्ता, लेच्छइ, लेच्छइ - पुत्ता, पसत्थारो, पसत्थ- पुत्ता, सेणावई, सेणाव - पुता । तेसिं च णं एगईए सड्ढी भवइ, कामं तं समणा वा माहणा वा संपहारिंसु गमणाए । तत्थ अण्णयरेणं, धम्मेणं पण्णतारो वयं इमेणं धम्मेणं पण्णवइस्सामो से एवमायाणह-भयंतारो, जहा मए एस धम्मे सुयक्खाए सुपण्णत्ते भवइ । तं जहा उड्डुं पायतला, अहे केसग्ग-मत्थया, तिरियं तय-परियंते जीवे, एस आया- पंज्जवे कसिणें । एस जीवे जीवइ, एस मए णो जीवइ; सरीरे धरमाणे धरइ, विणंमि य णो धरइ । एयंतं जीवियं भवइ । आदहणाए परेहिं णिज्जइ । अगणि-झामिए सरीरे, कवोयवण्णाणि अट्ठीणि भवंति । आसंदी - पंचमा पुरिसा गामं पच्चा-गच्छंति । एवं असंते असंविजमाणे । जेसिं तं असंते असंविज्जमाणे तेसिं तं सुयक्खायं भवइ - अण्णों भवइ जीवो, अण्णं सरीरं, तम्हा ते एवं णो विपडिवेदेंति-अयमाउसो ! आया दीहे ति वा, हस्से ति वा, परिमंडले ति वा, वट्टे त्ति वा, तसे त्ति वा, चउरंसे त्ति वा आयये ति वा, छलंसिए ति वा, असे त्ति वा, किण्हे त्ति वा णीले त्ति वा, लोहियहालिदे - सुक्किले ति वा, सुब्भिगंधे त्ति वा, दुब्भिगंधे त्ति वा; तित्ते त्ति वा, कडुए ति वा, कसाए ति वा, अंबिले त्ति वा महुरे त्ति वा; कक्खडे ति वा, मउए त्ति वा, गुरुए त्ति वा लघुए ति वा, सिए ति वा उसियो त्ति वा, णिद्धे त्ति वा लुक्खे त्ति वा एवं असंते असंविज्जमाणे । जेसिं तं सुयक्खायं भवइ - अण्णो जीवो अण्णं सरीरं, तम्हा ते It एवं लब्धंति । से जहा णामए केइ पुरिसे कोसीओ असिं अभिणिव्वट्टित्ता णं उवदंसेज्जा -अयमाउसो ! असी, अयं कोसी; एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो - अयमाउसो ! आया, इमं सरीरं । से जहाणामए केइ पुरिसे मुंजाओ इसियं अभिणिव्वट्टित्ताणं उव- दंसेज्जा - अयमाउसो ! मुंजे, इमं इसियं; एवमेव णत्थि केइ पुरिसे उवदंसेत्तारो - अयमाउसो ! आया, इमं सरीरं । से जहा णामए केइ पुरिसे साओ अट्ठि अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! मंसे, अयं अट्ठी; एवमेव णत्थि केइ पुरिसे उवदंसेत्तारो - अयमाउसो ! आया, इमं सरीरं । से जहा णामए के 1 १० Jain Education International For Personal & Private Use Only *************************** www.jainelibrary.org
SR No.004189
Book TitleSuyagadanga Sutra Part 02
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2005
Total Pages226
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy