________________
२१०
श्री स्थानांग सूत्र
अंतो अंतो झियायंति एवामेव माई मायं कट्ट अंतो अंतो झियायइ, जइ वि य णं अण्णे केइ वयइ तं वि य णं माई जाणइ अहं एसे अभिसंकिग्जामि अभिसंकिग्जामि। माई णं मायं कट्ट अणालोइय पडिक्कंते कालमासे कालं किच्चा अण्णयरेसुदेवलोएसु देवत्ताए उववत्तारो भवंति तंजहा - णो महिडिएसु जाव णो दुरंगइएस, णो चिरटिइएस, से णंतत्थ देवे भवइ णो महिडिए जाव णो चिरदिईए, जावि य से तत्थ बाहिरब्भंतरिया परिसा भवइ सा वि य णं णो आढाइ णो परिजाणाइ, णो महरिहेणं आसणेणं उवणिमंतेइ, भासं विय से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुटुंतिमा बहुं देवे भासउ; मा बहुं देवे ! भासउ ! से णं तओ देवलोगाओ आउक्खएणं भवक्खएणं ठिक्खएणं अणंतरं चयं चइता इहेव माणुस्सए भवे जाइं इमाई कुलाई भवति तंजहा - अंतकुलाणि वा, पंतकुलाणि वा, तुच्छकुलाणि वा, दरिहकुलाणि वा, भिक्खागकुलाणिवा, किवणकुलाणि वा, तहप्पगारेसु कुलेसु पुमत्ताए पचायाइ, . से णं तत्थ पुमे भवइ दुखवे दुवण्णे दुग्गंधे दुरसे दुफासे अणिढे अर्कते अप्पिए अमणुण्णे, अमणामे, हीणस्सरे, दीणस्सरे, अणिहस्सरे, अकंतस्सरे, अपियस्सरे, अमणुण्णसरे, अमणामस्सरे अणाएज क्यण पञ्चायाएं, जा वि क तत्व बाहिरभतरिया परिसा भवासा विचणी आढाइ णो परिजाणाइ जो महरिहणं आसणेणं उवणिमंतेड़, भासं वि य से भासमाणस्स जाव बत्तारि पंच जणा अवुत्ता चेव अन्भुति मा बहुं अजउत्तो! भासत, मा बहुं अजउत्तो ! भासठ।
माई णं मायं कट्ट आलोइयपउिक्कते कालमासे कालं किच्चा अण्णयरेसु देवलोएस देवत्ताए उववत्तारो भवति तंजहा - महिडिएसु जाव चिरटिईएस से णं तत्य देवे भवइ महिड्डिए जाव घिरट्टिईए हार विराइयवच्छे, कडमतुडियथंभिय भुए, अंगद कुंडल मउड गंडतल कण्ण पीढधारी विचित्तहत्वाभरणे, विचित्तवत्याभरणे, विचित्तमाला मउली, कल्लाणगपवर वत्व परिहिए, कल्लाणगपवरगंधमल्लाणुलेवणधरे, भासुरबोंदी पलंबवणमालधरे, दिव्वेणं वण्णेणं, दिव्वेणं गंधेणं, दिव्वेणं रसेणं, दिव्वेणं फासेणं, दिव्वेणं संघाएणं, दिव्वेणं संठाणेणं, दिव्वाए इड्डीए, दिव्वाए जूईए, दिव्वाए पभाए, दिव्याए छायाए, दिव्वाए अच्चीए, दिव्वेणं तेएणं,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org