SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५८ श्री स्थानांग सूत्र 000000000000000000000000000000000000000000000000000 पासइ,तस्स णं एवं भवइ - अत्थि णं मम अइसेसे णाणदंसणे समुप्पण्णे, किरियावणे जीवे, संतेगइया समणा वा माहणा वा एवमाहंसु-णो किरियावरणे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, तच्चे विभंगणाणे । अहावरे चउत्थे विभंगणाणे जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जइ, से णं तेणं विभंगणाणेणं समुप्पण्णेणं देवामेव पासइ, बाहिरब्भंतरए पोग्गले परियाइत्ता पुढेगत्तं णाणत्तं फुसित्ता, फुरित्ता, फुट्टित्ता, विउव्वित्ता णं चिट्ठित्तए, तस्स णं एवं भवइ अत्थि णं मम अइसेसे णाणदंसणे समुप्पण्णे मुदग्गे जीवे, संतेगइया समणा वा, माहणा वा, एवमाहंसु अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंस, चउत्थे विभंगणाणे । अहावरे पंचमे विभंगणाणे जया णं तहारुवस्स समणस्स वा, माहणस्स वा विभंगणाणे समुप्पजइ, से णं तेणं विभंगणाणेणं समुप्पण्णेणं देवामेव पासइ बाहिरब्भंतरए पोग्गले अपरियाइत्ता पुढेगत्तं णाणत्तं जाव विउव्वित्ताणं चिट्ठित्तए तस्स ण एवं भवइ - अत्थि णं मम अइसेसे णाणदंसणे समुप्पम्णे अमुदग्गे जीवे, संतेगइया समणा वा माहणा वा एवमाहंसु-मुदग्गे जीवे जे ते एवमाहंसु मिच्छं ते एवमाहंसु पंचमे विभंगणाणे । अहावरे छठे विभंगणाणे, जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजइ, से णं तेणं विभंगणाणेणं समुप्पण्णोणं देवामेव पासइ बाहिरब्भंतरए पोग्गले परियाइत्ता वा अपरियाइत्ता वा पुढेगत्तं णाणत्तं फुसित्ता जाव विउव्वित्ता चिट्ठित्तए, तस्स णं एवं भवइ - अत्थि णं मम अइसेसे णाणदंसणे समुप्पण्णे रूवी जीवे, संतेगइया समणा वा माहणा वा एवमाहंसु - अरूवी जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, छठे विभंगणाणे । अहावरे सत्तमे विभंगणाणे, जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजइ, से णं तेणं विभंगणाणेणं समुप्पण्णेणं पासइ सुहुमेणं वाउकाएणं फुडं पोग्गलकायं एयंतं वेयंतं चलंतं खुब्भंतं फंदंतं घटुंतं उदीरतं तं तं भावं परिणमंतं, तस्स णं एवं भवइ - अस्थि णं मम अइसेसे णाणदंसणे समुप्पण्णे, सव्वमिणं जीवा, संतेगइया समणा वा माहणा वा एवमाहंसु - जीवा चेव अजीवा चेव, जे ते एवमाहंसु मिच्छं तें एवमाहंसु, तस्स णं इमे चत्तारि जीव णिकाया णो सम्ममुवगया भवंति तंजहा - पुढविकाइया, आउकाइया, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004187
Book TitleSthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2008
Total Pages386
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy