SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३० जम्बूद्वीप प्रज्ञप्ति सूत्र . दक्षिणार्द्ध भरतकूट (२०) कहि णं भंते! वेयढे पव्वए दाहिणभरहकूडे णामं कूडे पण्णत्ते? . गोयमा! खंडप्पवायकूडस्स पुरथिमेणं, सिद्धाययणकूडस्स पच्चत्थिमेणं, एत्थ णं वेअड्डपव्वए दाहिणभरहकूडे णामं कूडे पण्णत्ते-सिद्धाययणकूडप्पमाणसरिसे जाव वाणमंतरा देवा य जाव विहरंति। तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडिंसए पण्णत्ते-कोसं उद्धं उच्चत्तेणं, अद्धकोसं विक्खंभेणं, अब्भुग्गयमूसियपहसिए जाव पासाईए ४। तस्स णं पासायवडिंसगस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पण्णत्ता-पंच धणुसयाई आयाम-विक्खंभेणं, अड्डाइजाहिं धणुसयाई बाहल्लेणं, सव्वमणिमई०। तीसे णं मणिपेढियाए उप्पिं सिंहासणं पण्णत्तं, सपरिवारं भाणियव्वं। से केणटेणं भंते! एवं वुच्चइ-दाहिणड्डभरहकूडे दाहिणड्डभरहकूडे ? गोयमा! दाहिणड्डभरहकूडे णं दाहिणड्डभरहे णामं देवे महिड्डीए जाव पलिओवमट्टिईए परिवसइ। से णं तत्थ चउण्हं सामाणियसाहस्सीणं, चउण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयारक्खदेवसाहस्सीणं दाहिणड्डभरहकूडस्स दाहिणड्ड ए रायहाणीए अण्णेसिं च बहूणं देवाण य देवीण य जाव विहरइ। कहि णं भंते! दाहिणड्डभरहकूडस्स देवस्स दाहिणड्डा णामं रायहाणी पण्णता? गोयमा! मंदरस्स पव्वयस्स दक्खिणेणं तिरियमसंखेजदीवसमुद्दे वीईवइत्ता, अण्णंमि जंबुद्दीवे दीवे दक्खिणेणं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं दाहिणड्डभरहकूडस्स देवस्स दाहिणड्डभरहा णामं रायहाणी भाणियव्वा जहा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy