SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३३४ जम्बूद्वीप प्रज्ञप्ति सूत्र तए णं ते आभिओगा देवा अणेगखम्भसय जाव पच्चप्पिणंति, तए णं ताओ अहेलोगवत्थव्वाओ अट्ट दिसाकुमारीमहत्तरियाओ हट्टतुट्ठ० पत्तेयं २ चउहिं सामाणियसाहस्सीहिं चउहि महत्तरियाहिं जाव अण्णेहिं बहूहिं देवेहिं देवीहि य सद्धिं संपरिवुडाओ ते दिव्वे जाणविमाणे दुरूहंति दुरूहित्ता सव्विड्डीए सव्वजुईए घणमुइंगपणवपवाइयरवेणं ताए उक्किट्ठाए जाव देवगईए जेणेव भगवओ तित्थयरस्स जम्मणणगरे जेणेव० तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति २ त्ता भगवओ तित्थयरस्स जम्मणभवणस्स तेहिं दिव्वेहिं जाव विमाणेहिं तिक्खुत्तो आयाहिणं पयाहिणं करेंति २ ता उत्तरपुरत्थिमे दिसीभाए ईसिं चउरंगुलमसंपत्ते धरणियले ते दिव्वे जाणविमाणे ठविंति, ठवित्ता पत्तेयं २. चउहिं सामाणियसाहस्सीहिं जाव सद्धिं संपरिवुडाओ दिव्वेहिंतो जाणविमाणेहिंतो पच्चोरुहंति २ त्ता सव्विड्डीए जाव णाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति २ त्ता भगवं तित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिणं करेंति २ ता पत्तेयं २ करयलपरिग्गहियं सिरसावत्तं मत्थए, अंजलिं कटु एवं वयासी-णमोऽत्थु ते रयणकुच्छिधारिए जगप्पईवदाईए सव्वजग मंगलस्स चक्खुणो य मुत्तस्स सव्वजगजीववच्छलस्स हियकारगमग्ग-देसियवागिद्धिविभुपभुस्स जिणस्स णाणिस्स णायगस्स बुहस्स बोहगस्स सव्वलोगणाहस्स णिम्ममस्स पवरकुलसमुन्भवस्स जाईए खत्तियस्स जंसि लोगुत्तमस्स जणणी धण्णासि तं पुण्णासि कयथासि अम्हे णं देवाणुप्पिए! अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारी महत्तरियाओ भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो तण्णं तुब्भाहिं ण भाइयव्वं तिकटु उत्तरपुरस्थिमं दिसीभागं अवक्कमंति २ ता वेउब्वियसमुग्धाएणं समोहणंति २ ता संखिजाई जोयणाई दंडं णिसिरंति, तंजहा-रयणाणं जाव संवदृगवाए विउव्वंति २ ता तेणं सिवेणं मउएणं मारुएणं अणुधुएणं भूमितलविमलकरणेणं मणहरेणं सव्वोउय-सुरहिकुसुमगंधाणुवासिएणं पिण्डिमणीहारिमेणं गंधुदुएणं तिरियं पवाइएणं भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समंता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy