________________
पंचमो वक्खारी - पंचम वक्षस्कार अधोलोक की दिक्ककुमारियों द्वारा समारोह
(१४५) जया णं एक्कमेक्के चक्कवट्टिविजए भगवंतो तित्थयरा समुप्पजंति तेणं कालेणं तेणं समएणं अहोलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ महत्तरियाओ सएहिं २ कूडेहिं सएहिं २ भवणेहिं सएहिं २ पासायवडेंसएहिं पत्तेयं २ चउहिं सामाणियसाहस्सीहिं चउहिं महत्तरियाहिं सपरिवाराहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसएहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहूहिं भवणवइवाणमंतरेहिं देवेहिं देवीहि य सद्धिं संपरिवुडाओ महया हयणगीयवाइय जाव भोगभोगाई भुंजमाणीओ विहरंति, तंजहा -
भोगंकरा १ भोगवई २, सुभोगा ३, भोगमालिणी ४,
तोयधारा ५, विचित्ता य, पुप्फमाला ७, अणिंदिया ८॥१॥ __तए णं तासिं अहेलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारीणं मयहरियाणं पत्तेयं . पत्तेयं आसणाई चलंति, तए णं ताओ अहेलोगवत्थव्वाओ अट्ट दिसाकुमारीओ महत्तरियाओ पत्तेयं २ आसणाई चलियाई पासंति २ ता ओहिं पउंजंति, पउंजित्ता भगवं तित्थयरं ओहिणा आभोएंति २ त्ता अण्णमण्णं सद्दाविति २ त्ता एवं वयासी-उप्पण्णे खलु भो! जम्बुद्दीवे दीवे भयवं तित्थयरे तं जीयमेयं तीयपच्चुप्पण्ण-मणागयाणं अहेलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारी महत्तरियाणं भगवओ तित्थगरस्स जम्मणमहिमं करेत्तए, तं गच्छामो णं अम्हेवि भगवओ जम्मणमहिमं करेमोत्तिकदृ एवं वयंति २ त्ता पत्तेयं २ आभिओगिए देवे सदावेंति २. त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखम्भसयसण्णिविढे लीलट्ठिय० एवं विमाणवण्णओ भाणियव्वो जाव जोयणविच्छिण्णे दिव्वे जाणविमाणे विउव्वित्ता एयमाणत्तियं पच्चप्पिणहत्ति।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org