________________
३१२
जम्बूद्वीप प्रज्ञप्ति सूत्र +0-00-00-00-00-00-00-11--8-28-**-*-*-*-48-12-08-10-08-12-12-10-00-00-00-00-00-00-00-00-00-19-09-19-19-19-0-0-0---
नंदन वन (१३३) (१३३)
. कहि णं भंते! मंदरे पव्वए णंदणवणे णामं वणे पण्णत्ते? . .
गोयमा! भद्दसालवणस्स बहुसमरमणिजाओ भूमिभागाओ पंचजोयणसयाई उड्ढे उप्पइत्ता एत्थ णं मंदरे पव्वए णंदणवणे णामं वणे पण्णत्ते पंचजोयणसयाई चक्कवाल-विक्खम्भेणं वट्टे वलयागारसंठाणसंठिए जे णं मंदरं पव्वयं सव्वओ समंता संपरिक्खित्ताणं चिट्ठइत्ति णवजोयणसहस्साइं णव य चउप्पण्णे जोयणसए छच्चेगारसभाए जोयणस्स बाहिं गिरिविक्खम्भो एगत्तीसं जोयणसहस्साई चत्तारि य अउणासीए जोयणसए किंचिविसेसाहिए बाहिं गिरिपरिरएणं अट्ठ जोयणसहस्साई णव य चउप्पण्णे जोयणसए छच्चेगारसभाए जोयणस्स अंतो गिरिविक्खम्भो अट्ठावीसं जोयणसहस्साई तिण्णि य सोलसुत्तरे जोयणसए अट्ट य इक्कारसभाए जोयणस्स अंतो गिरिपरिरएणं, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते वण्णओ जाव देवा आसयंति०। ___मंदरस्स णं पव्वयस्स पुरत्थिमेणं एत्थ णं महं एगे सिद्धाययणे पण्णत्ते एवं चउद्दिसिं चत्तारि सिद्धाययणा विदिसासु पुक्खरिणीओ तं चेव पमाणं सिद्धाययणाणं पुक्खरिणीणं च पासायवडिंसगा तह चेव सक्केसाणाणं तेणं चेव पमाणेणं।
णंदणवणे णं भंते! कइ कूडा पण्णत्ता?
गोयमा! णव कूडा पण्णत्ता, तंजहा-णंदणवणकूडे १ मंदरकूडे २ णिसहकूडे ३ हिमवयकूडे ४ रययकूडे ५ रुयगकूडे ६ सागरचित्तकूडे ७ वइरकूडे ८ बलकूडे ।
कहि णं भंते! णंदणवणे णंदणवणकूडे णामं कूडे पण्णत्ते?
गोयमा! मंदरस्स पव्वयस्स पुरथिमिल्लसिद्धाययणस्स उत्तरेणं उत्तरपुरथिमिल्लस्स पासायवडेंसयस्स दक्खिणेणं एत्थ णं णंदणवणे णंदणवण कूडे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org