SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३०६ *-*-10-02-00-00-00-00-00-00-00-12--00-00-9--98-0-00-00-00-00-00-00-00-00-00-00-00-00-02--12-12-12-02-12-20-10-09- जम्बूद्वीप प्रज्ञप्ति सूत्र पच्चत्थिमेणं अवरविदेहस्स वासस्स पुरत्थिमेणं जम्बुद्दीवस्स २ बहुमज्झदेसभाए एत्थ णं जम्बुद्दीवे दीवे मंदरे णामं पव्वए पण्णत्ते णवणउइजोयणसहस्साइं उड़े उच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं मूले दसजोयणसहस्साई णवइं च जोयणाई दस य एगारसभाए जोयणस्स विक्खम्भेणं धरणियले दस जोयणसहस्साई विक्खम्भेणं तयणंतरं च णं मायाए २ परिहायमाणे परिहायमाणे उवरितले एगं जोयणसहस्सं विक्खम्भेणं मूले एक्कतीसं जोयणसहस्साई णव य दसुत्तरे जोयणसए. तिण्णि य एगारसभाए जोयणस्स परिक्खेवेणं धरणियले एक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसए परिक्खेवेणं उवरितले तिण्णिजोयणसहस्साई एगं च बावर्ट जोयणसयं किंचिविसेसाहियं परिक्खेवेणं मूले विच्छिण्णे मज्झे संखित्ते उवरिं तणुए गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे सण्हेत्ति। से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते वण्णओत्ति। मंदरे णं भंते! पव्वए कइ वणा पण्णत्ता? । गोयमा! चत्तारि वणा पण्णत्ता, तंजहा-भद्दसालवणे १ णंदणवणे २ सोमणसवणे ३ पंडगवणे ४। कहि णं भंते! मंदरे पव्वए भ६सालवणे णामं वणे पण्णत्ते? गोयमा! धरणियले एत्थ णं मंदरे पव्वए भद्दसालवणे णामं वणे पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे सोमणसविजुप्पह-गंधमायणमालवंतेहिं वक्खारपव्वएहिं सीयासीओयाहि य महाणईहिं अट्ठभाग-पविभत्ते मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं बावीसं बावीसं जोयणसहस्साइं आयामेणं उत्तरदाहिणेणं अड्डाइज्जाइं जोयणसयाई विक्खम्भेणंति, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते दुण्हवि वण्णओ भाणियव्वो किण्हे किण्होभासे जाव देवा आसयंति सयंति०। मंदरस्स णं पव्वयस्स उत्तरपुरत्थिमेणं भद्दसालवणं पण्णासं जोयणाई ओगाहित्ता एत्थ णं महं एगे सिद्धाययणे पण्णत्ते पण्णासं जोयणाई आयामेणं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy