________________
चतुर्थ वक्षस्कार - मंदर पर्वत
३०७
पणवीसं जोयणाई विक्खंभेणं छत्तीसं जोयणाई उड्डे उच्चत्तेणं अणेगखंभसयसण्णिविटे वण्णओ, तस्स णं सिद्धाययणस्स तिदिसिं तओ दारा पण्णत्ता, ते णं दारा अट्ठ जोयणाई उहूं उच्चत्तेणं चत्तारि जोयणाई विक्खम्भेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ भूमिभागो य भाणियव्वो।
तस्स णं बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पण्णत्ता अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वरयणामई अच्छा, तीसे णं मणिपेढियाए उवरिं देवच्छंदए अट्ट जोयणाई आयामविक्खंभेणं साइरेगाई अट्ट जोयणाई उद्धं उच्चत्तेणं जाव जिणपडिमा वण्णओ देवच्छंदगस्स जाव धूवकडुच्छुयाणं इति।
मंदरस्स णं पव्वयस्स दाहिणेणं भद्दसालवणं पण्णासं एवं चउद्दिसिं पि मंदरस्स भद्दसालवणे चत्तारि सिद्धाययणा भाणियव्वा, मदरस्स णं पव्वयस्स उत्तरपुरत्थिमेणं भद्दसालवणं पण्णासं जोयणाई ओगाहित्ता एत्थ णं चत्तारि णंदापुक्खरिणीओ पण्णत्ताओ, तंजहा-पउमा १ पउमप्पभा २ चेव, कुमुया ३ कुमुयप्पभा ४, ताओ णं पुक्खरिणीओ पण्णासं जोयणाई आयामेणं पणवीसं जोयणाई विक्खंभेणं दसजोयणाई उव्वेहेणं वण्णओ वेइयावणसंडाणं भाणियव्वो, चउद्दिसिं तोरणा जाव तासि णं पुक्खरिणीणं बहुमज्झदेसभाए एत्थ णं महं एगे ईसाणस्स देविंदस्स देवरण्णो पासायवडिंसए पण्णत्ते पंचजोयणसयाई उई उच्चत्तेणं अड्डाइजाई जोयणसयाई विक्खम्भेणं अब्भुग्गयमूसिय एवं सपरिवारो पासायवडिंसओ भाणियव्वो, मंदरस्स णं एवं दाहिणपुरत्थिमेणं पुक्खरिणीओ उप्पलगुम्मा णलिणा उप्पला उप्पलुजला तं चेव पमाणं मझे पासायवडिंसओ सक्कस्स सपरिवारो तेणं चेव पमाणेणं दाहिणपञ्चत्थिमेणवि पुक्खरिणीओ भिंगा भिंगणिभा चेव, अंजणा अंजणप्पभा। पासायवडिंसओ सक्कस्स सीहासणं सपरिवारं। उत्तरपच्चत्थिमेणं पुक्खरिणीओ-सिरिकंता १ सिरिचंदा २
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org