SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीप प्रज्ञप्ति सूत्र रिट्ठाणं अहाबायरे पुग्गले परिसार्डेति २ त्ता अहासुहुमे पुग्गले परियादियंति २ ता दुच्वंपि वेउव्वियसमुग्धाएणं जाव समोहणंति २ त्ता बहुसम - र -रमणिज्जं भूमिभागं विउव्वंति से जहाणामए - आलिंगपुक्खरेइ वा०, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एवं अभिसेयमंडवं विउव्वंति अणेगखंभसयसण्णिविट्ठे जाव गंधवट्टिभूयं पेच्छाघरमंडववण्णगोत्ति, तस्स णं अभिसेयमंडवस्स बहुमज्झ - देसभाए एत्थ णं महं एवं अभिसेयपेढं विउव्वंति अच्छं सहं०, तस्स णं अभिसेयपेढस्स तिदिसिं तओ तिसोवाणपडिरूवए विउव्वंति, तेसि णं तिसोवाणपडिरूवगाणं अयमेयारूवे वण्णावासे पण्णत्ते जाव तोरणा, तस्स णं अभिसेयपेढस्स बहुसमरमणिजे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एवं सीहासणं विउव्वंति, तस्स णं सीहासणस्स अयमेयारूवे वण्णावासे पण्णत्ते जाव दामवण्णगं समत्तंति । तए णं ते देवा अभिसेयमंडवं विउव्वंति २ त्ता जेणेव भरहे राया जाव पच्चप्पिणंति । २०० तए णं से भरहे राया आभिओगाणं देवाणं अंतिए एयमट्ठे सोच्चा णिसम्म हट्ठतुट्ठ जाव पोसहसालाओ पडिणिक्खमइ २ ता कोडुंबियपुरिसे सहावेइ २ ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया! आभिसेक्कं हत्थिरयणं पडिकप्पेह २ त्ता हयगय जाव सण्णाहेत्ता एयमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणंति, तए णं से भरहे राया मज्जणघरं अणुपविसइ जाव अंजणगिरिकूडसण्णिभं गयवई वई दुरूढे, तए णं तस्स भरहस्स रण्णो आभिसेक्कं हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठट्ठमंगलगा जो चेव गमो विणीयं पविसमाणस्स सो चेव णिक्खममाणस्सवि जाव अपडिबुज्झमाणे २ विणीयं रायहाणिं मज्झमज्झेणं णिग्गच्छइ २ त्ता जेणेव विणीयाए रायहाणीए उत्तरपुरत्थिमे दिसीभाए अभिसेयमंडवे तेणेव उवागच्छइ २ त्ता अभिसेयमंडवदुवारे आभिसेक्कं हत्थिरयणं ठावे २ ता आभिसेक्काओ हत्थिरयणाओ पच्चोरुहइ २ सा इत्थीरयणेणं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy