________________
१७४ 14--04-12-2--00-00-12--00-0-0-0-00-00-00-10-0
जम्बूद्वीप प्रज्ञप्ति सूत्र
8-2-8-0-0-0-0-0-0-12-0-0-0-0-0-0-0-22-10-0-0---
संकप्पं समुप्पण्णं जाणित्ता सोलस देवसहस्सा सण्णज्झिउं पवत्ता यावि होत्था, तए णं ते देवा सण्णद्धबद्धवम्मियकवया जाव गहियाउहप्पहरणा जेणेव ते मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति २ त्ता मेहमुहे णागकुमारे देवे एवं वयासी-हं भो मेहमुहा णागकुमारा देवा! अपत्थियपत्थगा जाव परिवजिया किण्णं तुब्भे ण याणह भरहं रायं चाउरंतचक्कवहि महिड्डियं जाव उद्दवित्तए वा पडिसेहित्तए वा तहा वि णं तुब्भे भरहस्स रण्णो विजयखंधावारस्स उप्पिं जुगमुसलमुट्टिप्पमाणमित्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासह, तं एवमवि गए इत्तो खिप्पामेव अवक्कमह अहव णं अज पासह चित्तं जीवलोग।.
तए णं ते मेहमुहा णागकुमारा देवा तेहिं देवेहिं एवं वुत्ता समाणा भीया तत्था वहिया उव्विग्गा संजायभया मेहाणीयं पडिसाहरंति २ ता जेणेव आवाडचिलाया तेणेव उवागच्छंति २ त्ता आवाडचिलाए एवं वयासी-एस णं देवाणुप्पिया! भरहे राया महिडिए जाव णो खलु एस सक्को केणइ देवेण वा जाव अग्गिप्पओगेण वा जाव उद्दवित्तए वा पडिसेहित्तए वा तहावि य णं अम्हेहिं देवाणुप्पिया! तुन्भं पियट्ठयाए भरहस्स रण्णो उवसग्गे कए, तं गच्छह णं तुन्भे देवाणुप्पिया! बहाया कयबलिकम्मा कयकोउय-मंगलपायच्छित्ता उल्लपडसडागा ओचूलगणियच्छा अग्गाई वराई रयणाई गहाय पंजलिउडा पायवडिया भरहं रायाणं सरणं उवेह, पणिवइयवच्छला खलु उत्तमपुरिसा णत्थि भे भरहस्स रण्णो अंतियाओ भयमितिकटु एवं वइत्ता जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया।
तए णं ते आवाडचिलाया मेहमुहेहिं णागकुमारेहिं देवेहिं एवं वुत्ता समाणा उठाए उट्टेति २ ता ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता उल्लपडसाडगा ओचूलगणियच्छा अग्गाइं वराई रयणाइं गहाय जेणेव भरहे राया तेणेव उवागच्छंति २ ता करयलपरिग्गहियं जाव मत्थए अंजलिं कटु भरहं रायं जएणं विजएणं वद्धाविंति २ त्ता अग्गाई वराई रयणाई उवणेति २ त्ता एवं वयासी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org