SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ तृतीय वक्षस्कार - आपात किरातों द्वारा भीषण संघर्ष १६१ बहुधणबहुजायरूवरयया आओगपओगसंपउत्ता विच्छट्टियपउरभच्पाणा बहुदासीदासगोमहिसगवेलगप्पभूया बहुजणस्स अपरिभया सूरा वीरा विक्कंता विच्छिण्णविउलबलवाहणा बहुसु समरसंपराएसु लद्धलक्खा यावि होत्था। - तए णं तेसिमावाडचिलायाणं अण्णया कयाई विसयंसि बहूई उप्पाइयसयाई पाउन्भवित्था, तंजहा - अकाले गज्जियं अकाले विजुया अकाले पायवा पुप्फंति अभिक्खणं २ आगासे देवयाओ णच्चंति, तए णं ते आवाडचिलाया विसयंसि बहूई उप्पाइयसयाई पाउन्भूयाइं पासंति, पासित्ता अण्णमण्णं सद्दावेंति २ त्ता एवं वयासी - एवं खलु देवाणुप्पिया! अम्हं विसयंसि बहूई उप्पाइयसयाई पाउन्भूयाइं तंजहा - अकाले गजियं अकाले विजुया अकाले पायवा पुप्फंति अभिक्खणं २ आगासे देवयाओ णच्चंति, तं ण णजइ णं देवाणुप्पिया! अम्हं विसयस्स के मण्णे उवद्दवे भविस्सइत्तिक? ओहयमणसंकप्पा चिंतासोगसागरं पविट्ठा करयल-पल्हत्थमुहा अट्टज्झाणोवगया भूमिगयदिट्ठिया झियायंति, तए 'णं से भरहे राया चक्करयण-देसियमग्गे जाव समुद्दरवभूयं पिव करेमाणे करेमाणे तिमिसगुहाओ उत्तरिल्लेणं दारेणं णीइ ससिव्व मेहंधयारणिवहा, तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीयं एजमाणं पासंति पासित्ता आसुरुत्ता रुट्ठा चंडिक्किया कुविया मिसिमिसेमाणा अण्णमण्णं सदावेंति २ त्ता एवं वयासी - एस णं देवाणुप्पिया! केइ अपत्थियपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरि-परिवजए जे णं अम्हं विसयस्स उवरि विरिएणं हव्वमागच्छइ तं तहा णं घत्तामो देवाणुप्पिया! जहा णं एस अम्हं विसयस्स उवरिं विरिएणं णो हव्वमागच्छइ तिकटु अण्णमण्णस्स अंतिए एयमटुं पडिसुणेति २ ता सण्णद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगे विज्जा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहप्पहरणा जेणेव भरहस्स रण्णो अग्गाणीयं तेणेव उवागच्छंति २ त्ता भरहस्स रण्णो अग्गाणीएण सद्धिं संपलग्गा यावि होत्था, तए णं ते आवाडचिलाया भरहस्स रणो अग्गाणीयं हयमहियपवरवीरघाइयविवडिय-चिंधद्धयपडागं किच्छप्पाणोवमयं दिसोदिसिं पडिसेहिति। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy