SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीप प्रज्ञप्ति सूत्र उत्सर्पिणी: अवशेष आरक (५०) तीसे णं भंते! समाए भरहस्स वासस्स केरिसए आयारभावपडोयारे भविस्सइ ? गोयमा ! बहुसमरमणिज्जे भूमिभागे भविस्सइ जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव । ११० तीसे णं भंते! समाए मणुयाणं केरिसए आयारभावपडोयारे भविस्सइ ? गोया ! तेसणं मणुयाणं छव्विहे संघयणे छव्विहे संठाणे बहुईओ रयणीओ उट्टं उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं साइरेगं वासस्यं आउयं पालेहिंति २ त्ता अप्पेगइया णिरयगामी जाव अप्पेगइया देवगामी, ण सिज्झंहिंति । तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले वीइक्कंते अणंतेहिं वण्णपज्जवेहिं जाव परिवुद्देमाणे २ एत्थ णं दुसमसूसमा णामं समाकाले पडिवज्जिस्सइ समणाउसो ! तीसे णं भंते! समाए भरहस्स वासस्स केरिसए आयारभाव पडोयारे भविस्सइ ? गोमा ! बहुसमरमणिज्जे जाव अकित्तिमेहिं चेव । सिणं भंते! मणुयाणं केरिसए आयारभावपडोयारे भविस्सइ ? गोयमा! तेसि णं मणुयाणं छव्विहे संघयणे छव्विहे संठाणे बहूइं धणूई उड्ड उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडीआउयं पालिहिंति २ ता अप्पेगइया णिरयगामी जाव अंतं करेहिंति, तीसे णं समाए तओ वंसा समुप्पज्जिस्संति, तंजहा - तित्थयरवंसे चक्कवट्टिवंसे दसारवंसे, तीसे णं समाए तेवीसं तित्थयरा एक्कारस चक्कवट्टी णव बलदेवा णव वासुदेवा समुप्पज्जिस्संति, तणं समाए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणियाए काले वीइक्कंते अनंतेहिं वण्णपज्जवेहिं जाव अणंतगुण परिवुडीए परिवुड्डेमाणे २ एत्थ णं सुसमदूसमा णामं समाकाले पडिवज्जिस्सइ समणाउसो! सा णं समा तिहा विभजिस्स, पढमे तिभागे मज्झिमे तिभागे पच्छिमे तिभागे । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy