________________
जम्बूद्वीप प्रज्ञप्ति सूत्र
उत्सर्पिणी: अवशेष आरक (५०)
तीसे णं भंते! समाए भरहस्स वासस्स केरिसए आयारभावपडोयारे भविस्सइ ? गोयमा ! बहुसमरमणिज्जे भूमिभागे भविस्सइ जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव ।
११०
तीसे णं भंते! समाए मणुयाणं केरिसए आयारभावपडोयारे भविस्सइ ?
गोया ! तेसणं मणुयाणं छव्विहे संघयणे छव्विहे संठाणे बहुईओ रयणीओ उट्टं उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं साइरेगं वासस्यं आउयं पालेहिंति २ त्ता अप्पेगइया णिरयगामी जाव अप्पेगइया देवगामी, ण सिज्झंहिंति ।
तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले वीइक्कंते अणंतेहिं वण्णपज्जवेहिं जाव परिवुद्देमाणे २ एत्थ णं दुसमसूसमा णामं समाकाले पडिवज्जिस्सइ समणाउसो ! तीसे णं भंते! समाए भरहस्स वासस्स केरिसए आयारभाव पडोयारे भविस्सइ ?
गोमा ! बहुसमरमणिज्जे जाव अकित्तिमेहिं चेव ।
सिणं भंते! मणुयाणं केरिसए आयारभावपडोयारे भविस्सइ ?
गोयमा! तेसि णं मणुयाणं छव्विहे संघयणे छव्विहे संठाणे बहूइं धणूई उड्ड उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडीआउयं पालिहिंति २ ता अप्पेगइया णिरयगामी जाव अंतं करेहिंति, तीसे णं समाए तओ वंसा समुप्पज्जिस्संति, तंजहा - तित्थयरवंसे चक्कवट्टिवंसे दसारवंसे, तीसे णं समाए तेवीसं तित्थयरा एक्कारस चक्कवट्टी णव बलदेवा णव वासुदेवा समुप्पज्जिस्संति, तणं समाए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणियाए काले वीइक्कंते अनंतेहिं वण्णपज्जवेहिं जाव अणंतगुण परिवुडीए परिवुड्डेमाणे २ एत्थ णं सुसमदूसमा णामं समाकाले पडिवज्जिस्सइ समणाउसो! सा णं समा तिहा विभजिस्स, पढमे तिभागे मज्झिमे तिभागे पच्छिमे तिभागे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org