________________
द्वितीय वक्षस्कार - अवसर्पिणी का दुःषम-दुःषमा आरक
१०१
विकलरूवा, परूढणहकेसमंसुरोमा, काला, खरफरुससमावण्णा, फुदृसिरा, कविलपलियकेसा, बहुण्हारुणिसंपिणद्धदुइंसणिज्जरूवा, संकुडिय-वलीतरंगपरिवेढियंगमंगा, जरापरिणयव्वथेरगणरा, पविरलपरिसडियदंतसेढी, उन्भडघडमुहा, विसमणयणवंकणासा, वंकवलीविगयभेसणमुहा, दहु-विकिटिभ-सिब्भफुडिय-फरुसच्छवी, चित्तलंगमंगा, कच्छूखसराभिभूआ, खरतिक्खणक्खकंडूइयविकयतणू, टोलगइ-विसमसंधिबंधणा, उक्कडुयट्ठियविभत्तदुब्बलकुसंघयणकुप्पमाणकुसंठिया, कुरूवा, कुट्ठाणासणकुसेजकुभोइणो, असुइणो, अणेगवाहिपीलियंगमंगा, खलंतविन्भलगई, णिरुच्छाहा, सत्तपरिवजिया विगयचेट्ठा, णट्ठतेया अभिक्खणं २ सीउण्हखरफरुसवायविज्झडियमलिणपंसुरओगुंडियंगमंगा बहुकोहमाणमायालोमा बहुमोहा असुहदुक्खभागी ओसण्णं धम्मसण्णसम्मत्तपरिभट्ठा उक्कोसेणं रयणिप्पमाणमेत्ता सोलसवीसइवासपरमाउसो बहुपुत्तणत्तुपरियालपणय-बहुला गंगासिंधूओ महाणईओ वेयर्ल्ड च पव्वयं णीसाए बावत्तरं णिगोयवीयं वीयमेत्ता बिलवासिणो मणुया भविस्संति।
ते णं भंते! मणुया किमाहारिस्संति?
गोयमा! तेणं कालेणं तेणं समएणं गंगासिंधूओ महाणईओ रहपहमित्तवित्थराओ अक्खसोयप्पमाणमेत्तं जलं वोज्झिहिंति, सेविय णं जले बहुमच्छकच्छभाइण्णे, णो चेव णं आउबहुले भविस्सइ, तए णं ते मणुया सूरुग्गमणमुहुर्तसि य सूरत्थमणमुहत्तंसि य बिलेहिंतो णिद्धाइस्संति बिले० २ ता मच्छकच्छभे थलाई गाहेहिंति मच्छकच्छभे थलाइं गाहेत्ता सीयायवतत्तेहिं मच्छकच्छभेहिं इक्कवीसं वाससहस्साई वित्तिं कप्पेमाणा विहरिस्संति।
ते णं भंते! मणुया णिस्सीला णिव्वया णिग्गुणा णिम्मेरा णिप्पच्चक्खाण पोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खुड्डाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उववजिहिति?
गोयमा! ओसण्णं णरगतिरिक्खजोणिएसुं उववजिहिति।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org