SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५१ उपासक प्रतिमाएं *************************kkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkk से जहाणामए-केइ पुरिसे कलम-मसूर-तिल-मुग्गमास-णिप्फाव-कुलत्थआलिसिंदगजवजवा एवमाइएहिं अयत्ते कूरे मिच्छादंडं पउंजइ एवामेव तहप्पगारे पुरिसजाए तित्तिरवट्टगलावयकवोयकविंजलमियमहिसवराहगाहगोहकुम्म-सरिसवाइएहिं अयत्ते कूरे मिच्छादंडं पउंजइ॥७॥ जावि य से बाहिरिया परिसा भवइ, तंजहा-दासेइ वा पेसेइ वा भत्तएइ वा भाइल्लेइ वा कम्मकरेइ वा भोगपुरिसेइ वा तेसिंपि य णं अण्णयरगंसि अहालयंसि अवराहंसि सयमेव गरुयं दंडं वत्तेइ, तंजहा-इमं दंडेह, इमं मुंडेह, इमं तज्जेह, इमं . तालेह, इमं अंदुयबंधणं करेह, इमं णियलबंधणं करेह, इमं हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं णियलजुयल-संकोडियमोडियं करेह, इमं हत्थछिण्णयं करेह, इमं पायछिण्णयं करेह, इमं कण्णछिण्णयं करेह, इमं णक्कछिण्णयं करेह, इमं उद्दछिण्णयं करेह, इमं सीसछिण्णयं करहे, इमं मुहछिण्णयं करेह, इमं वेयछिण्णयं करेह, इमं हियउप्पाडियं करेह, एवं णयण-वसण-दंसण-वयण-जिब भु)भ उप्पाडियं करेह, इमं उल्लंबियं करेह, इमं घासियं०, इमं घोलियं०, इमं सूला[ का( पो )यत इयं०, . इमं सूलाभिण्णं०, इमं खारवत्तियं करेह, इमं दब्भवत्तियं करेह, इमं सीहपुच्छयं करेह, इमं वसभपुच्छयं करेह, इमं दवग्गिदड्डयं करेह, इमं काकरणि)णीमंसखावियं करेह, इमं भत्तपाणणिरुद्धयं करेह, जावज्जीवबंधणं करेह, इमं अण्णयरेणं असुभेणं कुमारेणं मारेह ॥८॥ 'जावि य से अब्भितरिया परिसा भवइ, तंजहा - मायाइ वा पियाइ वा भायाइ वा भगिणीइ वा भजाइ वा धूयाइ वा सुण्हाइ वा तेसिंपि य णं अण्णयरंसि अहालहुयंसि अवराहसि सयमेव गरुयं दंडं वत्तेइ, तंजहा - सीओदगवियडंसि कायं बोलित्ता भवइ, उसिणोदगवियडेण कायं सिंचित्ता भवइ, अगणिकाएण कायं उड्डहित्ता भवइ, जोत्तेण वा वेत्तेण वा णेत्तेण वा कसेण वा छिवाडीए वा लयाए वा पासाई उहालित्ता भवइ, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुएण वा कवालेण वा कायं आउट्टित्ता भवइ, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवंति, तहप्पगारे पुरिसजाए विप्पवसमाणे सुमणा भवंति॥९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004177
Book TitleTrini Ched Sutrani
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages538
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, agam_vyavahara, & agam_dashashrutaskandh
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy