SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्ध सूत्र - दशम दशा उसी भव (जन्म) में सिद्धि प्राप्त नहीं कर सकता यावत् सर्वदुःख नाश कर मुक्ति प्राप्त नहीं कर सकता। १४४ निदानरहित की मुक्ति एवं खलु समणाउसो ! मए धम्मे पण्णत्ते, इणमेव णिग्गंथे पावयणे जाव से य परक्कममाणे, सव्वकामविरत्ते सव्वरागविरत्ते सव्वसंगातीते सव्वहा सव्वसिणेहाइक्कंते सव्वचरित्तपरिवु (ड्ढे )डे ॥ ३६॥ तस्स णं भगवंतस्स अणुत्तरेणं णाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं परिणिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अनंते अणुत्तरे णिव्वाघाए णिरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पज्जेज्जा ॥ ३७ ॥ तणं से भगवं अरहा भवइ जिणे केवली सव्वण्णू सव्व ( दरि ) दंसी, सदेवमणुयासुराए जाव बहूई वासाई केवलिपरियागं पाउणइ पाउणित्ता अप्पणो आउसेसं आभोएइ आभोएत्ता भत्तं पच्चक्खाएइ पच्चक्खाइत्ता बहूइं भत्ताइं अणसणाई छेएइ छेत्ता तओ पच्छा चरमेहिं ऊसासणीसासेहिं सिज्झइ जाव सव्वदुक्खाणमंतं करेइ, एवं खलु समणाउसो ! तस्स अणियाणस्स इमेयारूवे कल्लाणफलविवागे जं तेणेव भवग्गहणेणं सिज्झइ जाव सव्वदुक्खाणमंतं करेइ ॥ ३८ ॥ तणं बहवे णिग्गंथा य णिग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए एयमट्ठे सोच्चा णिसम्म समणं भगवं महावीरं वंदंति णमंसंति वंदित्ता णमंसित्ता तस्स ठाणस्स आलोयंति पडिक्कमंति जाव अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जंति ॥ ३९ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे णयरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुयासुराए परिसाए मज्झगए एवमाइक्खड़ एवं भासइ एवं पण्णवेइ एवं परूवेइ आयइठाणं णामं अज्जो ! अज्झयणं सअट्टं सहेडं सकारणं सुत्तं च अत्थं च तदुभयं च भुज्जो भुज्जो उवदंसेइ ॥ ४० ॥ त्ति बेमि ।। ॥ आयइठाणं णामं दसमा दसा समत्ता ॥ १० ॥ ।। दसासुयक्खंधसुत्तं समत्तं ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004177
Book TitleTrini Ched Sutrani
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages538
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, agam_vyavahara, & agam_dashashrutaskandh
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy